________________
पद्मपुराणम् ।
२४१
त्रिचत्वारिंशत्तम पर्व ।
अनुष्ठितं त्वया मातुः प्रतिकूलं न जातुचित् । अधुना कारणोन्मुक्तं किमिदं विनयोज्झितं ॥ ८३ ॥ संसिद्ध सूर्यहासवेदजीविष्यस्त्वमत्र ते । अस्थास्यत्कः पुरो लोके चंद्रहास मृतो यथा ॥ ८४ ॥ भजता चंद्रहासेन पदं मम सहोदरे । सूर्यहासस्य न क्षांतं नूनमात्मविरोधिनः ॥ ८५ ॥ raits निर्दोषं नियमस्थितं । कुशत्रोः कस्त्र हंतुं त्वां मुहस्य प्रसृतः करः ॥ ८६ ॥ अपेक्षिता तेन भवंतं निघ्नतोदिता । क गमिष्यति पापोसौ सांप्रतं हतचेतनः ॥ ८७ ॥ विलापमिति कुर्वाणा कृत्वांके सुतमुत्तमं । चुचुंचे विद्रुमच्छायलोचना करसंगतं ॥ ८८ ॥ ततः क्षणात्परित्यज्य शोकं नष्टास्त्रसंततिः । गृहीत्वा परमं क्रोधमच्छायस्फुरितानना ॥ ८९ ॥ संचरंगी तमुद्देशं स्वैरं मार्गानुलाक्षितं । निरैक्षत युवानौ तौ चित्तबंधकारिणौ ।। ९० ।। विनाशमगमत्तस्याः क्रोधोसौ तादृशोऽपि सन् । आदेश इव तस्याभूत्स्थाने रागरसः परः ९१ ततोऽचितयदेताभ्यां नराभ्यामभिलाषिणं । वृणोमि नरमित्युच्चैरूर्मिकं दधती मनः ।। ९२ ।। इति संचित्य संसाधुकन्याकल्पं समाश्रिता । हृदयेनातुरात्यंतं भावगद्दरवर्तिना ॥ ९३ ॥ हंसी पद्मिनीखंडे महिषीव महाद्रहे । सस्ये सारंगबालेव तत्राभूत्साभिलाषिणी ॥ ९४ ॥ भजनं करशाखानां कुर्वती स्फुटनिस्वनं । उपविश्य किलोद्विग्ना पुन्नागस्य तलेऽरुदत् ॥ ९५ ॥ २–१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org