________________
पद्मपुराणम् ।
त्रिचत्वारत्तन ।
दृष्टा प्रतिदिनं खड़े सुतं च नियमस्थितं । यायासीत्सा दिने तस्मिन् कैकसेय्यागतकका ॥७॥ अपश्यञ्च विसाराणां वनं कृत्तमशेषतः । अचिंतयच्च यातः क्व पुत्र स्थित्वाटवीमिमां ॥ ७१ ॥ स्थितश्च यत्र संसिद्धमसिरत्नमिदं वनं । छिंदानेन परीक्षार्थ न युक्तं सुनुना कृतं ॥ ७२ ॥ तापच्चास्तस्थितादित्यमंडलप्रतिमं शिरः। सत्कुंडलं च बंधं च ददर्श स्थाणुमध्यगं ॥७३॥ उपकारः कृतस्तस्याः परमो मूर्छया क्षणं । पुत्रमृत्युसमुत्थेन दुःखेन परिपीडिता ।। ७४ ॥ ततः संज्ञां समासाद्य हाकारमुखरं मुखं । उत्क्षिप्य कृच्छ्रतो दृष्टिं तत्र मूर्धन्यपातयत् ॥ ७५ ॥ विललाप च शोकार्ता गलदस्राकुलेक्षणा । कुररीवैकिकारण्ये हृदयाघातिकारिणी ॥ ७६ ॥ स्थितो द्वादशवर्षाणि दिनानां च चतुष्टयं । पुत्रो मे हा परं क्षांतं न विधे दिवसत्रयं ॥ ७७ ॥ कृतांतापकृतं किं ते मया परमनिष्ठुर । येन दृष्टिनिधिः पुत्रः सहसा विनिपातितः ॥ ७८ ॥ अपुण्यया मया नूनमन्यजन्मनि बालकः । कस्या अपहृतो मृत्युं तत्प्रत्यागतमद्य ते ॥ ७९ ॥ मयापि पुत्र जातोऽसि कथमेतांस्थितिं गतः । ईदृशोऽपि प्रयच्छैकां वाचमातिविनाशिनी।।८०॥ एहि वत्स निजं रूपं प्रतिपद्य मनोहरं । अमंगलमिदं मायाक्रीड़नं न विराजते ॥ ८१ ॥ स्फुटं यातोसि हा वत्स परलोकं विधेर्वशात् । अन्यथा चिंतितं कार्यमिदमुद्भूतमन्यथा ॥८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org