________________
पद्मपुराणम् ।
त्रिंशत्तमं पर्व ।
महेंद्रोदययातं तमभ्यर्च्य प्रणिपत्य च । स्तुत्वा च भावतोवादीदेवं मूर्धाहितांजलिः ।। ५९ ।। भगवंस्त्वत्प्रसादेन संप्राप्य जिनदीक्षणं । तपोविधातुमिच्छामि निर्विण्णो गृहवासतः ॥ ६० ॥ एवमस्त्विति तेनोक्तेनारंभे स समाहिताः । भामंडलः परं चक्रे महिमानं च भावतः ।। ६१ ।। कलं प्रवरनारीभिर्गीतं वंशस्वसानुगं । जगर्ज तूर्यसंघाताः करतालसमन्विताः ॥ ६२ ॥ श्रीमान् जनकराजस्य तनयो जयतीति च । इत्युच्चैर्वेदिनां नाद: संजज्ञे प्रतिनादवान् || ६३ || तेनोद्यानसमुत्थेन नादेन श्रोत्रहारिणा । नक्तं कृतो विनीतायां कृतनिद्रोऽखिलोजनः ॥ ६४ ॥ ऋषिसंबंधमुद्धानं श्रुत्वा जैनाः प्रमोदिनः । जाता जाना विपन्नाश्च मिथ्यादर्शनपूरिताः ||६५ || रोमांचार्चितसर्वांगा विस्फुरद्वामलोचना । सीता सिक्तामृतेनैव बुबुधे ध्वनिनामुना ।। ६६ ।। अचिंतयच्च कोन्वेष जनको यस्य नंदनः । जयतीति मुहुर्नादः श्रूयतेत्यंतमुन्नतः || ६७ ॥ कनकस्याग्रजो राजा ममापि जनकः पिता । जातमात्रश्च मे भ्राता हृतो यः किंत्वसौ भवेत् ६८ ध्वात्वेति सोदरस्नेहसं प्लावितमानसा | मुक्तकंठं रुरोदासौ परिदेवनकारिणी ॥ ६९ ॥ ततो रामभिरामांगः प्रोवाच मधुराक्षरं । कस्माद्रोदिषि वैदेहि भ्रातृशोकेन कर्षिता ॥ ७० ॥ भवत्या यद्यसौ भ्राता स्वो ज्ञातास्मो न संशयः । अथवान्यः क्वचित्कोऽपि पंडिते शोचितेन किं ।।
५९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org