________________
पद्मपुराणम् ।
४१८
त्रिषष्टितम पर्व ।
उपायः सर्वथा कश्चिदिह देव भविष्यति । जीविष्यति तव भ्राता ननु नारायणो ह्ययम् ॥२५॥ ततो विषादिनः सर्वे परं विद्याधराधिपाः । उपायचिंतनासक्ताश्चारित्यंतरात्मनि ॥ २६ ॥ दिव्या शक्तिरियं शक्या न निराकर्तुमौषधैः । उद्गते ज्योतिषामीशे दुःखं जीवति लक्ष्मणः॥२७॥ अथोत्सार्य कबंधांदीनिमिषार्द्धन सा मही। किंकरैर्विहितोत्तुंगदुष्यप्राकारमडपा ॥ २८ ॥ सप्तकक्ष्माद्रिसंपन्ना कृतदिक्क्रयनिर्गमा । बहिः कवचितैर्योधैर्गुप्ता कार्मुकधारिभिः ।। २९ ॥ प्रथमे गोपुरे नीलश्चापपाणिः प्रतिष्ठितः । द्वितीये तु नलस्तस्थौ गदाहस्तो घनोपमः ॥ ३० ॥ विभीषणस्तृतीये तु शूलपाणिर्महामनाः । स्रङ्माल्यचित्ररत्नांशुरीशानवदशोभत ॥ ३१॥ संनद्धबद्धतूणीरस्तुरीये कुमुदः स्थितः । सुषेणः पंचमे ज्ञेयः कुंतहस्तः प्रतापवान् ॥ ३२ ॥ सुपीवरभुजो वीरः सुग्रीवः स्वयमेव च । रराज भिंडिमालेन षष्ठे वज्रधरोपमः ॥ ३३ ॥ प्रदेशे सप्तमे राजमहारिपुबलांतकः । मंडलाग्रं समाकृष्य स्वयं भामंडल: स्थितः ॥ ३४ ॥ पूर्वद्वारेण संचार शरभः शरभध्वजः । रराज पश्चिमे द्वारे कुमारो जांबवो यथा ॥ ३५ ॥ प्रदेशमौत्तरद्वारं व्याप्यामात्यौघसंकुलम् । स्थितश्चन्द्रमरीचिश्व बालिपुत्रो महाबलः ॥ ३६ ।। एवं विरचिता क्षोणी खेचरेशैः प्रयनिभिः । रराज द्यौरिवात्यर्थ निर्मलैरुडुमंडलैः ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org