________________
पद्मपुराणम् ।
एकोनचत्वारिंशत्तम पर्व । इत्येषां यदि सर्वदापि कुरुते निंदामलं द्वेषकाः ॥ एतैः सर्वगुणोपपत्तिपटुभिर्यातोऽपि शृंगं गिरेः ।
नित्यं यांति तथापि निर्जितरविर्दीप्त्या जनः संगमं ॥ १४३ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते जितपद्मोपाख्यानं नामाष्टत्रिंशत्तमं पर्व ।
अथैकोनचत्वारिंशत्तमं पर्व । अथ नानाद्रुमक्ष्मासु बहुपुष्पसुगंधिषु । लतामंडपयुक्तासु सेवितासु सुखं मृगैः ॥ १॥ देवोपनीतनिश्शेषशरीरस्थितिसाधनौ । आयातां रममाणौ तौ ससीतौ रामलक्ष्मणौ ॥ २ ॥ कचिद्विद्रुमसंकाशं रामः किशलयं लघु । गृहीत्वा कुरुते कर्ण जानक्याः साध्विति ब्रुवत् ।।३॥ सुतारौ संगतां वल्लीं कचिदारोप्य जानकीं । स्वैरं दोलयतः पार्श्ववर्तिनौ रामलक्ष्मणौ ॥ ४ ॥ द्रुमखंडे क्वचित्स्थित्वा नितांतघनपल्लवे । कथाभिः सुविदग्धाभिः कुरुतस्तद्विनोदनं ॥५॥ इयमेतदयं वल्लीपलाशं तरुरीक्ष्यतां । हारिणी हरिहारीति सीतोचे राघवं कचित् ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org