________________
पद्मपुराणम् ।
२७४
षट्चत्वारिंशत्तमं पर्व । जगौ च वाष्पपूर्णास्यात्सबलं निर्गताक्षरम् । इह को देव मे बन्धुस्त्वं यत्पृच्छसि वत्सलः ११५ सुता जनकराजस्य स्वसा भामंडलस्य च । काकुस्थस्याहं पत्नी सीता दशरथस्नुषा ॥११६ ॥ वार्तान्वेषी गतो यावद्भर्ता मे भ्रातुराहवे । रंधेऽहं तावदेतेन हृता कुत्सितचेतसा ॥ ११७॥ यावन्न मुंचति प्राणान् रामो विरहितो मया । भ्रातरस्मै द्रुतं तावन्नीत्वा मामर्पयोदितः ॥११८॥ एवमुक्तं समाकर्ण्य क्रुद्धचेता विभीषणः । जगाद विनयं विभ्रदातरं गुरुवत्सलः ॥ ११९ ॥ आशीविषाग्निभूतेयं मोहाद्भुतः कुतस्त्वया । परनारी समानीता सर्वथाभयदायिनी ॥ १२० ॥ बालबुद्धिरपि स्वामिन् विज्ञाप्यं श्रूयतां मम । दत्तो हि मम देवेन प्रसादो वचनं प्रति ॥१२१॥ भवत्कीर्तिलताजालैर्जटिलं वलयं दिशाम् । मा धाक्षीदयशोदावं प्रसीद स्थितिकोविद ॥१२॥ परदाराभिलाषोऽयमयुक्तोऽतिभयंकरः । लज्जनीयो जुगुप्सश्च लोकद्वयविनाशकः ॥ १२३ ॥ धिक्शब्दाः प्राप्यते योऽयं सज्जनेभ्यः समं ततः । सोयं विदारणे शक्तो हदयस्य सुचेतसाम् ॥ जानन् सकलमर्यादा विद्याधरमहेश्वरः । ज्वलन्तमुल्मुकं कस्मात्करोषि ह्रदये निजम् ॥ १२५ ।। यो ना परकलत्राणि पापबुद्धिनिषेवते । नरकं सविशत्येष लोहपिंडो यथाजलम् ॥ १२६ ॥ तच्छुत्वा रावणोऽवोचत् किं तद्र्व्यं महीतले । भ्रातर्यस्यास्मि न स्वामी परकीयं कुतो मम १२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org