SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २२५ द्विचत्वारिंशत्तम पर्व। फलभारनतैरग्रैननामेव महीधरं । मुमोचानंदनिश्वासमिव सद्धवायुना ॥ ३२ ॥ ततः सौमनसाकारं वनं तद्वीक्ष्य राघवः । जगाद विकचांभोजलोचनां जनकात्मजां ॥ ३३ ॥ वल्लीभिर्गुल्मकैः स्तंबैः समासन्नरमी नगाः । सकुटुंबा इवाभांति प्रिये यच्छात्र लोचने ॥३४॥ प्रियंगुलतिकां पश्य संगतां वकुलोरसि । कांतस्येव वरारोहा शंके निर्भरसौहृदं ॥ ३५ ॥ चलता पल्लवेनेयं संप्रत्यग्रेण माधवी । परामृशति सौहार्दादिव चूतमनुत्तरात् ।। ३६ ।। अयं मदालसे क्षीणः करी करेणुचोदितः । मधुकरविघटितदलनिचयः प्रविशति सीते कमलवनं ।। वहन्नसौ दर्पमुदारमुच्चैवल्मीकशृंगं गवलीसुनीलः ॥ लीलान्वितो वज्रसमेन धीरं । भिन्ने विषाणे न लसत्खुराग्रः ॥ ३८ ॥ अमुमिंद्रनीलवर्ण । विवरान्निर्यातदूरतनुभागं ।। पश्य मयूरं दृष्ट्वा । प्रविशंतमहिं भयाकुलितं ॥ ३९ ॥ पश्यामुष्यमहानुभावचरितं सिंहस्य सिंहेक्षणे । रम्येऽस्मिन्नचले गुहामुखगतस्याराद्विकाशिद्युते ॥ यच्छ्रुत्वा रथनादमुन्नतमना निद्रां विहायक्षणं । २-१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy