________________
पापुराणम् ।
अष्टचत्वारिंशत्तमं पर्व । स्फीतदेवार्चकारण्ये प्रसूता यावदंवरम् । आराक्षालयितुं याता शिशुस्तावद्धतः शुना ॥ ४८ ॥ सुतं स्वैरं समादाय रत्नकम्बलवेष्टितम् । ददौ यक्षमहीपाय नीत्वा स ह्यस्य वल्लभः ॥ ४९ ।। ततोऽनेन विपुत्राया राजिलायाः समर्पितः । सार्था च यक्षदत्ताख्यां प्रापितस्त्वं स वर्तसे ५० प्रत्यावृत्य च संभ्रान्तमपश्यन्ती प्रसूतकम् । विप्रलापं चिरं चके दुःखान्मित्रवती परम् ॥५१॥ देवाचेकेन सा दृष्टा कृपया कृतसांत्वना । त्वं मे स्वसेति भाषित्वा स्वकेऽवस्थापितोटजे ॥५२॥ सहायरहितत्वेन त्रपया कीर्तिभीतितः । न सा गता पितुर्गेहं तत्रैव निरता ततः ॥ ५३ ॥ सेयमत्यन्तशीलाढया जिनधर्मपरायणा । कुटीरे दुर्विधस्यास्ते भ्रमता या त्वयेक्षिता ॥ ५४ ॥ बजता वन्धुदत्तेन यदत्तं रत्नकम्बलम् । अस्यास्तद्यक्षभवने तिष्ठत्यद्यापि रक्षितम् ॥ ५५ ॥ इत्युक्तेन संयतं नत्वा स्तुत्वा च हितकारिणम् । इयाय खगवानेव संभ्रमी यक्षसनिधिम् ॥५६॥ ऊचे च तेऽसिनानेन छिनधि नियतं शिरः । सत्पयो यदि मे जन्म नास्ति त्वं स्फुटकारुणं ५७ यथावद्वेदितं तेन रत्नकम्बललक्षितम् । अयं जरायुलेपेन तिष्ठत्यद्यापि दिग्धकः ॥५८॥ प्रथमाभ्यां ततस्तस्य पितृभ्यां सह संगमः । जातो महोत्सवोपेतः महाविभवविसितः ॥ ५९॥ कथितं ते महाराज वृत्तांत्तादिदमागतम् । अधुना प्राकृतं वक्ष्ये भवावहितमानसः ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org