SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २९८ अष्टश्चत्वारिंशत्तम पर्व । स्मरेषु हतचित्तोऽसौ तामुद्दिश्य व्रजनिशि । मुनिनावधियुक्तेन मैवमित्यभ्यभाषत ॥ ३८ ॥ ततस्तं विद्युदुद्योतयोतितं वृक्षमूलगम् । ऐक्षतायननामानं मुनि सायकपाणिकः ॥ ३९ ॥ तमुपेत्य नतिं कृत्वा पप्रच्छ विनयान्वितः । भगवन् किं त्वया मेति निषिद्ध कौतुकं मम ॥४०॥ सोऽवोचद्यां समुद्दिश्य प्रस्थितः कामुको भवान् । सा ते माता ततस्तां यायासीः कामीति वारितः ॥ ४१ ॥ सोऽवोचत्कथमित्याख्यं ततोऽस्मिन् प्रस्तुतं मुनिः । मानसानि मुनीनां हि सुदिग्धान्यनुकंपया ।। ४२ ॥ शृण्वस्ति मृत्तिकावत्यां कनको नाम वाणिजः। धृनोनी तस्य भायों यां बन्धुदत्तः सुतोऽभवत् ॥ ४३ ॥ भार्या मित्रवती तस्य लतादत्तसमुद्भवा । कृत्वास्या गर्भमज्ञातं पोतेन प्रस्थितः पतिः ॥ ४४ ॥ वसुराभ्यां ततो ज्ञात्वा गर्भ दुश्चरितेति सा । निराकृता पुरा क्षिप्रं दास्योत्पलिकया सह ॥४५॥ प्रस्थिता च पितुर्गेहं सार्थेन महता समम् । सर्पणोत्पलिकाद्दष्टा मृता च विपिनान्तरे ।। ४६ ॥ ततः सख्या विमुक्तासौ शीलमात्रसहायिका । इमं क्रौंचपुरं प्राप्ता महाशोकसमाकुला ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy