________________
प्रद्मपुराणम् ।
अष्टाविंशतितम पर्व। एवं चिंतापरे तस्मिन्नृपतौ दैत्यपुंगवः । संप्रापञ्चैत्यभवनं सम्मदी नतविग्रहः ॥ १० ॥ दृष्टा दैत्याधिपं प्राप्तं भीमसौम्यपरिग्रहं । जनकः किमपि ध्यायंस्तस्थौ सिंहासनांतरे ॥१०८॥ भक्त्या शशांकयानोऽपि कृत्वा पूजामनुत्तमां । प्रणम्य विधिना चक्रे जिनानां परमस्तुति १०९ विपंची च विधायांके प्रियामिव सुखस्वरां । महाभावनया युक्तो जगौ जिनगुणात्मकं ॥११०॥ त्रिभुवनवरदपभिष्टुत-मतिशयपूजाविधानविनिहितचित्तैः ॥
प्रणतं सुरवृषभगणैः । प्रणमत नाथं जिनेंद्रमक्षयसौख्यं ॥ १११ ।। ऋषभं सततं परमं । वरदं मनसा वचसा शिरसा सुजनाः॥
भजत प्रवरं विलयं । प्रगतं विहितं सकलं दुरितं भवति ॥ ११२ ॥ अतिशयपरमं विनिहितदुरितं । परमगतिगतं नमत जिनवरं ॥
सर्वसुरासुरपूजितपादं । क्रोधमहारिपुनिर्मितभंग ॥ ११३ ॥ उत्तमलक्षणलक्षितदेहं । नौमि जिनेंद्रमहं प्रयतात्मा ॥
भक्त्या विनमितसर्वजनौघं । नतिमात्रविनाशितभक्तभयं ॥११४ ॥ अनुपमगुणधरमनुपमकायं । विनिहतभवमयसकलकुचेष्टं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org