________________
पद्मपुराणम् ।
एकचत्वारिंशत्तमं पर्व |
सुकेतुरत्रिकेतुश्च तयोः प्रीतिरनुत्तमा । सुकेतुरन्यदा चाभूत्कृतदारपरिग्रहः ।। ११६ ।। आवयोरधुना भ्रात्रोः पृथक्शयनमेतया । क्रियते जायया वश्यमिति दुःखमुपागतः ॥ ११७ ॥ सुकेतुः प्रतिबुद्धः सन् शुभकर्मानुभावतः । अनंतवीर्यपादांते श्रमणत्वं समाश्रितं ।। ११८ ॥ अग्निकेतुर्वियोगेन भ्रातुरत्यंतदुःखितः । वाराणस्यामभूदुग्रस्तापसो धर्मचिंतया ।। ११९ ।। श्रुत्वा चैवंविधं तं च भ्रातरं स्नेहबंधनः । प्रतिबोधयितुं वांछन सुकेतुर्गंतुमुद्यतः ।। १२० ।। स व्रजन् गुरुणावाचि सुकेतो कथयिष्यसि । वृत्तांतं सोदरायेमं येनासावुपशाम्यति ।। १२१ ।। htar नाथेति तेन गुरुरेवमुदाहरत् । करिष्यति त्वया साकं स जल्पं दुष्टभावनः ॥ १२२ ॥ युवयोः कुर्वतोर्जल्पं जाह्रवीमागमिष्यति । चारुकन्या समं स्त्रीभिस्तिसृभिगौरविग्रहा ।। १२३ ॥ दिवसस्य गते यामे विचित्रांशुकधारिणी । एमिचि हैर्विदित्वा तां भाषितव्यमिदं त्वया ॥ १२४॥ दृष्ट्वा तां वक्ष्यसीदं त्वं ज्ञानं चेदस्ति ते मते । वदैतस्याः कुमार्याः किं भवितेति शुभाशुभं १२५ अज्ञानासौ विलक्षः संस्तापसस्त्वां भणिश्यति । भवान् जानात्विति त्वं च वक्ष्यस्येवं सुनिश्चितः ॥ अस्त्यत्र प्रवरो नाम वणिजः संपदान्वितः । तस्येयं दुहिता नाम्ना रुचिरेति प्रकीर्तिता ।। १२७ ।। raser पंचत्वं वराकीयं प्रपत्स्यते । ततो जाकंवरग्रामे विलासस्य भविष्यति ॥ १२८ ॥
I
Jain Education International
२१८
For Private & Personal Use Only
www.jainelibrary.org