________________
पद्मपुराणम्।
३२६
पंचाशत्तम पर्व । हनूमानिषुभिस्तस्य धनुस्तिसृभिरायतम् । चिच्छेद गुप्तिभिर्योगी यथामानं समुत्थितम् ॥१८॥ चापं यावद्वतीयं स गृह्णात्याकुलमानसः । शरस्तावद्रथान्मुक्ताः प्रचंडास्तस्य वाजिनः ॥१९॥ रथात्ते विगतः शीघ्राश्चपला बभ्रमु(शम् । हृषीकाणीव मनसो मुक्ता निर्विषयैषिणः ॥२०॥ माहेन्द्रिरथ संभ्रान्तो विमानं वरमाश्रितः । तदप्यस्य शरैलुप्त मतं दुष्टमतेरिव ॥ २१॥ माहेन्द्रिमुदितो भूयो विद्याबलविकरगः । पतत्रिचक्रकनकैयुयुधेलातभासुरैः ॥ २२ ॥ विद्ययाऽनिलपुत्रोऽपि तं शस्त्रौघमवारयत् । यथात्मचिन्तया योगी परीपहकदंबकम् ॥ २३ ॥ निर्दयोन्मुक्तशस्त्रोऽसावास्तृणानो महाग्निवत् । गृहीतो वायुपुत्रेण गरुडेनेव पन्नगः ॥२४॥ प्राप्तरोधं सुतं दृष्ट्वा महेन्द्रः क्रोधलोहितः। रथी मारुतिमभ्यार रामं सुग्रीवरूपवत् ॥ २५ ॥ अभिः स्यंदनः सोऽपि हारिहारो धनुर्धरः । शूराणामग्रणी दीप्तो मातुः पितरमभ्यगात् ॥२६॥ तयोरभून्महत्संख्यं क्रकचासिशिलीमुखैः । परस्परकृताघातं वायुवस्याब्दयोरिव ॥ २७ ॥ सिंहाविव महारोषो तावुद्धतबलान्वितौ । ज्वलत्स्फुलिंगरक्ताक्षौ स्वसंतौ भुजगाविव ॥ २८ ॥ परस्परकृताक्षेपौ गर्वहासस्फुटस्वनौ । धिक्ते शौर्यमहोयुद्धमित्यादिवचनोद्यतौ ॥ २९ ॥ चक्रतुः परमं युद्धं मायाबलसमन्वितौ । हाकारजयकारादि कारयन्तौ मुहुनिजैः ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org