________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व। प्रीत्या परमया दृष्ट्वा सावष्टंभ नराधिपं । जगादार्धासने स्थित्वा तेजसा पुरुणान्विता ॥१०॥ सर्वेषां भूभृतां नाथ पत्नीनां च पुरस्त्वया । मनीषितं ददामीति यदुक्ताहं प्रसादिना ॥१०४॥ वरं संप्रति तं यच्छ मह्यं कीर्तिसमुज्ज्वला । दानेन तेऽखिलं लोकं कीर्तिभ्रमति निर्मला १०५ ततो दशरथोऽवोचहि त्वं दक्षिणां प्रिये । प्रार्थयस्व यदिष्टं ते यच्छाम्येष वराशये ॥ १०६ ।। इत्युक्ते मुंचती वाष्पमवोचज्ज्ञातनिश्चया । कथं नाथ त्वया चेतः कृतं निष्ठुरमीदृशं ॥१०७ ॥ वद किं कृतमस्माभिर्येनासि त्यक्तुमुद्यतः । ननु जीवितमायातमस्माकं त्वयि पार्थिव ॥१०८॥ अत्यंत दुर्धरोद्दिष्टा प्रव्रज्या जिनसत्तमैः । कथमाश्रयितुं बुद्धिस्तामद्य भवता कृता ॥ १०९ ॥ देवेंद्रसदृशैर्भोगैरिदं ते लालितं वपुः । कथं चक्ष्यति जीवेश श्रामण्यं विविधं परं ॥ ११ ॥ एवमुक्तो जगादासौ कांते सत्वस्य को भरः । वांछितं वद कर्तव्यं स्वयं यास्यामि सांप्रतं१११ इत्युक्त्वा लिखितं क्षोणी प्रदेशिन्या नतानना । जगाद नाथ पुत्राय मम राज्यं प्रदीयतां ११२ ततो दशरथोऽवोचत्प्रिये कास्मिन्नपत्रपा । न्यासस्त्वया मयि न्यस्तः सांप्रतं गृह्यतामसौ ११३ एवमस्तु शुचं मुंच निर्ऋणोऽहं त्वया कृतः । किं वा कदाचिदुक्तं ते मया जनितमन्यथा ११४ पचं लक्षणसंयुक्तमाहूय च कृतानतिं । ऊचे विनयसंपन्नं किंचिद्विगतमानसः॥११५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org