________________
पद्मपुराणम् ।
एकत्रिंशत्तमं पर्व ।
तदा दशरथो भीतो भृशं संसारवासतः । निर्वृत्यालिंगनाकांक्षी विरक्तो भोगवस्तुतः ॥ ७७ ॥ द्वास्थमाज्ञायपयद्भूमिन्यस्तजानुकरं दुतं । भद्राद्दय स्वसामंतान मंत्रिभिः सहितानिति ॥ ७८ ॥ नियुज्यात्मसमं द्वारे शासनं तेन तत्कृतं । आगतास्ते नमस्कृत्य यथास्थानमवस्थिताः ॥ ७९ ॥ नाथाज्ञापय किं कृत्यमिति चोक्तेन भूभृता । विनीता जगदे शंसत्प्रव्रजामीति निश्चितं ॥ ८० ॥ ततस्तन्मंत्रिणोवोचन् गण्यमानाश्च पार्थिवाः । नाथ किं कारणं जातं मतावस्यां तवाधुना ॥ ८१ ॥ जगादास समक्षं भो नत्वेतत्सकलं जगत् । शुष्कं तृणमिवाजस्रं दह्यते मृत्युवह्निना ॥ ८२ ॥ अग्राह्यं यदभव्यानां भव्यानां ग्रहणोचितं । सुरासुरनमस्कार्यं प्रशस्यं शिवसौख्यदं ॥ ८३ ॥ त्रिलोके प्रकटं सूक्ष्मं विशुद्धमुपमोज्झितं । श्रुतं तन्मुनितो जैनं श्रुतमद्य मयाचिरात् ॥ ८४ ॥ परमं सर्वभावानां सम्यक्त्वमतिनिर्मलं गुरुपादप्रसादेन प्राप्तोहं वर्त्म निर्वृतेः ॥ ८५ ॥ नानाजन्ममहावर्ती मोहपंकसमाकुलां । कुतर्कग्राहसंपूर्णा महादुःखोमिततां ॥ ८६ ॥ मृत्युकल्लोलसंयुक्तां कुदृष्टिजलनिर्भरां । समाक्रंदमहारावां विधर्मजववाहिनी ॥ ८७ ॥ भवापगां मम स्मृत्वा नरकांभोधिगामिनीं । पश्यतांगानि कंपते वित्रासेन समंततः ॥ ८८ ॥ वृथावोचत मां किचिदात्मानं मोहिता भृशं । तमसः प्रकटे देशे कुतः स्थानं खौ सति ॥ ८९ ॥
Jain Education International
७४
For Private & Personal Use Only
www.jainelibrary.org