________________
पद्मपुराणम् ।
त्रयस्त्रिंशत्तम पर्व।
लतागृहेषु विश्राता मुहुर्नयनहारिषु । कृतनानाकथासंगा किंचिन्नमविधायिनः ॥ ३८ ॥ व्रजंतो लीलया युक्ता निसर्गादतिरम्यया । पर्यटतो वनं चारु त्रिदशा इव नंदनं ॥ ३९ ॥ पक्षानैः पंचभिर्मासैस्तमुद्देशमतीत्य ते । जनैः समाकुलं प्रापुर्देशमत्यंतसुंदरं ॥ ४० ॥ गोघंटारवसंपूर्ण नानासस्योपशोभितं । अवंतीविषयं स्फीतं ग्रामपत्तनसंकुलं ॥४१॥ मार्ग तत्र कियंतं चिदतिक्रम्य जनोज्झितं । विषयकांतमापुस्ते पृथु स्वाकारधारिणः ॥ ४२ ॥ छायां न्यग्रोधजां श्रित्वा विश्रातास्ते परस्परं । जगुः कस्मादयं देशो दृश्यते जनवर्जितः॥४३॥ सस्यानि कृष्टपच्यानि दृश्यंतेत्रातिभूरिशः । उद्यानपादपाश्चैते फलैः पुष्पैश्च शोभिताः ॥ ४४ ॥ पुंड्रेक्षुवाटसंपन्ना ग्रामास्तुंगावनिस्थिताः । सरांस्यच्छिन्नपद्भानि युक्तानि विविधैः खगैः॥४५॥ अध्वायं घटकैमग्नैः शकटैश्च विशंकटः । करंडैः कुंडकैदँडैः कुंडिकाभिः कटाशनैः ॥ ४६॥ विकीर्णास्तंडुला माषा मुद्गाः सूर्यादयस्तथा । वृद्धोक्षोयं मृतो जीर्णगोण्यस्योपरि तिष्ठति ॥४७॥ देशीयमतिविस्तीर्णः शोभते न जनोज्झितः । अत्यंतविषयासंगो यथा दीक्षासमाश्रितः॥४८॥ ततोऽत्यंतमृदुस्पर्शे निषण्णं रत्नकंवले । देशोद्वासकृतालापं रामं पार्श्वस्थकार्मुकं ॥ ४९ ॥ पागभेदलामाभ्यां पाणिभ्यां पूजितेहिता । द्राग्विश्रमायतुं सक्ता सीता प्रेमांबुदीर्घिका ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org