________________
पद्मपुराणम् ।. .
२४५
चतुश्चत्वारिंशत्तमं पर्व। विच्छिन्नकंचुको भ्रष्टस्वभावतनुतेजसां । आलोडितां गजेनेव नलिनी मदवाहिनी ॥ ६॥ पप्रच्छ परिसांत्व्यैष कांते शीघ्रं निवेदय । अवस्थामिकां केन प्रापितासि दुरात्मनः ॥७॥ अबेंदुरष्टमः कस्य मृत्युना कोवलोकितः । गिरेः स्वपिति कः शृंगे मूहः क्रीडति कोहिना ॥८॥ कोंधः कृपं समापन्ना दैवं कस्याशुभावहं । मत्क्रोधानावयं दीप्ते शलभः कः पतिष्यति ॥ ९ ॥ धिक् तं पशुसमं पापं विवेकत्यक्तमानसं । अपवित्रसमाचारं लोकद्वितयदूषितं ॥ १० ॥ अलं रुदित्वा नान्येव काचित्त्वं प्राकृताबला । स्मृष्टा येनासितं संस वाडवाग्निशिखासमा ॥११॥ अद्यैव तं दुराचारं कृत्वा हस्ततलाहतं । नेष्ये प्रेतगति सिंहो यथा नागं निरंकुशं ॥ १२ ॥ एवमुक्ता विसृज्यासौ रुदितं कृच्छ्रतः परात् । अस्रक्लिन्नाल काच्छित्रगंडागादीत्सगद्गदं ॥ १३ ॥ वनांतरस्थितं पुत्रं द्रष्टुं यातास्मि सांप्रतं । अपश्यत्तं च केनापि प्रत्याच्छि नमूर्ध ।। १४ ॥ ततः शोणितधाराभिनिःसृताभिनिरंतरं । प्रदीप्तमिव तन्मूले लक्ष्यते कीचकस्थलं ॥ १५ ॥ प्रशांतोऽवस्थितं हत्वा मे केनापि सुपुत्रकं । खडरत्नं समुत्पनं प्राप्तं पूजासमन्वितं ॥ १६ ॥ साहं दुःखसहस्राणां भाजनं भाग्यवर्जिता । तन्मूर्धानं निधायांके विप्रलापं प्रसेविता ॥ १७ ॥ तावच तेन दुष्टेन शंबूकबधकारिणा । उपगूढास्मि वाहुभ्यां कर्तुं किमपि वांछिता ॥ १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org