________________
पद्मपुराणम् ।
षर्विशतितम पर्व । मारितास्मि न किं तेन पुत्रचोरणकारिणा। पुरुषाप्तास्मि यदुःखं समागत्यार्धवैशसं (?) ॥१५५॥ इति तां कुर्वतीमुच्चैर्विवलां परिदेवनं । समाश्वासयदागत्य जनको निगदन्निदं ॥१५६ ॥ प्रिये मागाः परं शोकं जीवत्येव शरीरजे । हृतः केनाप्यसौ जीवन् द्रक्ष्यसे ध्रुवमेव हि ॥१५७।। दृश्यते नेक्ष्यते भूयः पुनजोत्ववलोक्यते । पूर्वकमांनुभावन जाये! रोदिषि किं वृथा ॥१५८ ॥ वज स्वास्थ्यमिमं लेखं सुहृदो नीययाम्यहं । वाता दशरथस्येमा परिवेदयितुं प्रिये ॥ १५९ ॥ सचाहं च सुतस्याशु करिष्यावो गवेषणं । प्रच्छाद्य धरणी सर्वां चरेः कुशलचेष्टितैः ॥१६० ॥ दयितां सांत्वयित्वैवं लेखं मित्राय दत्तवान् । तं प्रवाच्य सशोकेन पूरितोऽति गरीयसा ॥१६१॥ मह्यामन्वेषितस्ताभ्यां नासौ दृष्टो यदाकः । मंदीकृत्य तदा शोकमस्थुः कृच्छ्रेण बांधवाः १६२ नासावासीज्जनस्तत्र पुरुषः प्रमदाथवा । यो न वाष्पपरीताक्षस्तच्छोकेन वशीकृतः ॥१६३॥ शोकविस्मरणे हेतुर्वभूव सुमनोहरा । जानकी बंधुलोकस्य शुभशैशवचेष्टिता ॥ १६४ ॥ प्रमदमुपगतानां योषितामंकदेशे । पृथुतनुभवकांत्या लिंपती दिकसमूहं ॥
विपुलकमलपाता श्रीरिवासौ सुकंठा । शुचिहसितसितास्यावर्धतांभोजनेत्रा ॥ १६५ ॥ प्रभवति गुणसस्यं येन तस्यां समृद्धं । भजदखिलजनानां सौख्यसंभारदानं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org