________________
पद्मपुराणम् ।
द्वाषष्टितमं पर्व 1
केचिदस्त्रविनिर्मुक्ता जर्जरीभूतकंकटाः । प्रविष्टाः सलिलं क्लिष्टा जीविताशापराङ्मुखाः || ५६॥ ईदृशे समरे जाते लोकसंत्रासकारिणि । परस्परसमुद्भूतमहाभटपरिक्षये ॥ ५७ ॥ महेन्द्रजिदसौ वाणैर्लक्ष्मीमन्तं सिताननैः । लग्नश्छादयितुं वीरस्तथा तमपि लक्ष्मणः ॥ ५८ ॥ महातामसशस्त्रं च भीमं शक्रजिदक्षिपत् । विनाशं मानवीयेन तदस्त्रेणानयद्रिपुम् ॥ ५९ ॥ तमुग्रैः शक्रजिद्भूयः शरैराशीविषात्मकैः । आरब्धो वेष्टितुं क्रुद्धः सरथं शस्त्रवाहनम् || ६० ॥ वैनतेयास्त्रयोगेन नागास्त्र स निराकरोत् । पूर्वोपात्तं यथा पापजालं योगी महातपाः ॥ ६१ ॥ ततोऽमात्यगणान्तस्थं हस्तिवृन्दस्थलावृतम् । विरथं लक्ष्मणश्चक्रे दशवक्त्रसमुद्भवम् ॥ ६२ ॥ पालयन् स निजं सैन्यं वचसा कर्मणा तथा । प्रायुक्तास्त्रं महाध्वान्तपिहितारिदशास्यकम् || ६३ ॥ विद्यया तपनास्त्रं च हृत्वा तस्य विचितितम् । चिक्षेपेच्छा धृताकारानाशी मुखशिलीमुखान् ॥ ६४ ॥ संग्रामाभिमुखो नागैः कुटिलं व्याप्तविग्रहः । इन्द्रजित्पतितो भूमौ पुरा भामंडलों यथा ॥ ६५ ॥ assess मुद्धा विरथीकृतः । आदित्यास्त्रं शनैर्हत्वा नागास्त्रं संप्रयुज्य च ॥ ६६ ॥ संवेष्ट्य सर्वतो नागैः पतितो धरणीतले । पुरेव बाहुबलिना श्रीकंठो नमिनन्दनः || ६७ ॥ चित्रं श्रेणिक ते वाणाः भवन्ति धनुराश्रिताः । उल्कामुखास्तु गच्छन्तः शरीरे नागमूर्त्तयः ६८
४१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org