________________
पद्मपुराणम् ।
३६८
चतुःपञ्चाशत्तम पर्व। तुंगप्राकारयुक्तां तां हेमसझसमाकुलाम् । कैलाशशिखिराकारैः पुंडरीकैर्विराजिताम् ।। ७३ ॥ विचित्रैः कुट्टिमतलैरालोकेनावभासतीम् । पद्मोद्यानसमायुक्तां प्रपादिकृतिभूषगाम् ।। ७४ ॥ चैत्यालयैरलंतुंगै नावर्णसमुज्वलैः । विभूषितां पवित्रां च महेन्द्रनगरीसमाम् ॥ ७५ ॥ लंकां दृष्ट्वा समासन्नां सर्वे खेचरपुंगवाः । हंसद्वीपकृतावासा बभूवुः परमोदयाः ॥ ७६ ॥ युद्धे हंसरथं तत्र विजित्य सुमहाबलम् । रम्ये हंसपुरे क्रीडां चक्रुरिच्छानुगामिनीम् ॥ ७७ ।। मुहुः प्रेषितदूतोयमद्य श्वो वा विशंसयम् । भामंडलः समायातीत्येवमाकांक्षयास्थिताः ॥ ७८ ॥ यं यं देशं विहितसुकृताःप्राणभाजः श्रयन्ते । तस्मिस्तस्मिन्विजितरिपवो भोगसंग भजन्ते ॥ नह्येतेषां परमजगतं किंचिदापातानां । सर्व तेषां भवति मनसि स्थापित हस्तसक्तम् ॥ ७९ ॥ तस्माद्भोगं भुवनविकटं भोक्तुकामेन कृत्यः । श्लाघ्योधर्मो जिनवरमुखादुद्गतः सर्वसारः ॥ अस्तां तावत्क्रयपरिचितो भोगसंगोऽपि मोक्षम् । धमोदस्मादब्रजति रवितोऽप्युज्वलं भव्यलोकः८०
इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे लंकाप्रस्थानं नाम चतुःपंचाशत्तम पर्व ॥ ५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org