________________
पद्मपुराणम् ।
अष्टत्रिंशत्तम पर्व । जितपद्मा ततः प्राप स्मितच्छाया नतानना । लक्ष्मीधरं समाकृष्टा रूपेणाचरितेन च ॥१०८ ॥ धृतशक्तेः समीपेस्य सा तन्वी शुशुभेतरां । कुलिशायुधपार्श्वस्था शची विनमितानना ॥१०९॥ नवेन संगमेनास्या हृदयं तस्य कंपितं । यन्नासीत्कंपितं जातु संग्रामेषु महत्स्वपि ॥ ११० ॥ पुरस्तातनरेशानां कन्यया लक्ष्मणो वृतः । विभिद्यापत्रपापाली तद्भरन्यस्तनेत्रया ॥ १११ ।। सद्यो विनयनम्रांगो राजानं लक्ष्मणोऽब्रवीत् । मामकाहसि मे क्षेतुं शैशवादुर्विचेष्टितं ॥११२॥ बालानां प्रतिकूलेन कर्मणा वचसापि वा । भवद्विधा सुगंभीरा नैव यांति विकारितां ॥११३॥ ततः शत्रुदमोप्येनं सप्रमोदः ससंभ्रमः । स्तंवेरमकराभाभ्यां कराभ्यां परिषष्वजे ॥ ११४ ॥ उवाच च परिक्लिन्नगंडांश्चंडन् गजान् क्षणात् । यो जैवं भीमयुद्धेषु भद्र सोहं त्वया जितः ११५ वन्यानपि महानागान् गंडशैलसमत्विषः । विमदीकृतवानस्मि सोयमन्य इवाभवं ॥११६ ॥ अहोवीर्यमहो रूपं सदृशाः शुभ ते गुणाः । अहोनुद्धततात्यंत प्रश्रयश्च तवाद्भुतः ॥ ११७॥ भाषमाणे गुणानेवं राज्ञि संसद्यवस्थिते । लक्ष्मीधरस्त्रपातोऽभूत्क्वापि यात इव क्षणं ॥ ११८ ॥ अथ लब्धांबुदवातघोषभेर्यः समाहताः । राजादेशात् समाध्माताः शंखा शंसितवारणाः ॥११९॥ यथेष्टं दीयमानेषु धनेषु परमस्ततः । आनंदोऽवतताशेषनगरक्षाभदक्षिणः ॥ १२०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org