________________
पद्मपुराणम् ।
एकोनत्रिंशत्तम पर्व। जराधीनस्य मे नाथो किमागो भृत्यवत्सलः । संप्राप्तोऽसि यतः कोपं देव विज्ञानभूषण ॥५१॥ पुरा करिकराकारभुजं ककेशमुन्नतं । पीनोत्तुगं महोरस्कमालानसदृशोरुकं ।। ५२ ॥ आसीन् मम वपुः शैलराजकूटसमाकृति । कर्मणामिति चित्राणां कारणं परमोदयं ॥ ५३ ॥ अभूतां चूर्णने देव शक्ती हस्तकपाटयोः । करौ पाणिप्रहारश्च पर्वतस्यापि भेदकः ॥ ५४ ॥ उच्चावच्चां क्षितिं वेगात्पुराहं परिलंघयन् । राजहंस इवावायं नाथ स्थानमभीप्सितं ॥ ५५ ॥ आसीत् दृष्टेरवष्टभस्तादृशा मम पार्थिव । आमन्येऽपि क्षितेरीशं यादृशेन तृणोपमं ॥ ५६ ॥ अंगनाजनदृष्टीनां मनसां च महास्थिरं । आलानमेतदासीन्मे शरीरं चारुविभ्रमं ॥ ५७ ॥ लालितं परमै गैः प्रसादेन पितुस्तव । विसंघटितमेतन्मे कुमित्रमिव सांप्रतं ॥ ५८॥ अधत्त यः पुरा शक्ति रिपुदारणकारिणीं । करेण यष्टिमालंव्य तेन भ्राम्यामि सांप्रतं ॥ ५९॥ विक्रांतपुरुषाकृष्टशरासनसमं मम । पृष्टास्थि स्थितमाक्रांते मूर्ध्नि मृत्योरिवांघ्रिणा ॥६० ॥ दंतस्थानभवा वर्णाश्चिरं क्वापि गता मम । ऊष्मवर्णोष्मणा तापमशक्ता इव सेवितुं ॥ ६१ ॥ आलंबे यदि नो यष्टिमेतां प्राणगरीयसीं । क्षितौ पतेत्ततः पक्वमिदं हतशरीरकं ॥ ६२ ॥ वलीनां वर्तते वृद्धिरुत्साहस्य परिक्षयः । राजन् श्वसिमि देहेन यदेतेन तदद्भुतं ॥६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org