________________
पद्मपुराणम् ।
२२७
द्विचत्वारिंशत्तमं पर्व ।
कमलजालकराजितमस्तकः । ककुदमुन्नतमाचलितं वहन् ॥
अयमुदानरवोत्र विराजते । सुरभिपुत्रपतिर्वरविभ्रमः ॥ ४६ ॥ कचिदिदमतिघनवरनगकलितं । कचिदणुबहुविधतृणपरिनिचितं ॥
कचिदपगतभयमृगपुरुपटलं । कचिदतिभययुतरुरुहितगहनं ॥ ४७ ॥ कचिदुरुमदगजपातितवृक्षं । कचिदभिनवतरुजालकयुक्तं ॥
कचिदलिकुलकलझंकृतरम्यं । कचिदतिखररवसंभृतकक्षं ॥ ४८॥ कचिद्विभ्रांतसत्वकं कचिद्विश्रब्धसत्वकं । क्वचिनिरबुगहरं क्वचिद्विस्रस्तगहरं ॥ ४९ ।।
अरुणं धवलं कपिलं । हरितं बलितं निभृतं सरवं विरवं ॥
विरलं गहनं मुभगं । विरसं तरुणं पृथुकं विषमं सुसमं ॥ ५० ॥ इदं तदंडकारण्यं प्रसिद्धं दयिते वनं । पश्यानेकविधं कर्म प्रपंचमिव जानकि ॥ ५१ ॥ नगोयं दंडको नाम शृंगालीढांबरांगणः । सुवक्त्रे यस्य नाम्नेदं दंडकारण्यमुच्यते ।। ५२ ।। तुंगया शिखिरेध्वस्य प्रभया धातुजन्मना । रक्तया पुष्यपद्येव प्रावृतं भाति पुष्करं ॥ ५३॥ अस्य गहरदेशेषु पश्यौषधिमहाशिखाः । निवातस्थप्रदीपाभा दूरंध्वस्ततमश्चयाः ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org