________________
१२८
पद्मपुराणम् ।
यत्रिंशत्तम पर्व |
अथवा विरहव्याघ्रे संगमाशयविद्यया । संस्तंभ्य धारयिष्यामः शरीरमिति सांप्रतं ।। ३२४ ।। एवं विंचितयंतीभिः सार्धं ताभिर्महीभृतः । गता यथागतं कृत्वा रामादीनां यथोचितं ॥ ३२५॥ सच्चेष्टाः पूज्यमानास्ताः पितृवर्गेण कन्यकाः । नानाविनोदनासक्तास्तस्थुस्तद्गतमानसा || ३२६ ॥ आनायितः पिता भूत्या स वंधुर्देशमात्मनः । विद्युदंगेन चक्रे च परमः संगमोत्सवः ॥ ३२७॥ परमेऽथ निशीथे ते नत्वा चैत्यालयात्ततः । शनैर्निर्गत्य पादाभ्यां स्वेच्छया सुधियो ययुः ३२८ चैत्यालयं प्रभाते तं दृष्ट्वा शून्यं जनोऽखिलः | रहिताशेषकर्तव्यो वितानहृदयस्थितः ॥ ३२९ ॥ समं कुलिशकर्णेन जाता प्रीतिरनुत्तरा । सिंहोदरस्य सम्मानगत्या गमनवर्धिता ॥ ३३० ॥ स्वैरं स्वैरं जनकतनयां तौ च संचारयंतौ । स्थायं स्थायं विकटसरसां काननानां तलेषु ॥ पायं पायं रसमभिमतं स्वादुभाजां फलानां । क्रीडं क्रीडं सुरसवचनं चारुचेष्टा समेतं || २३१ ॥ प्राप्तौ नाना रचनभवनोत्तुंग श्रृंगाभिरामं । रम्योद्यानावततवसुधं चैत्यसंघातपूतं ।। नाकच्छायं सततजनितात्युत्सवोदारपौरं । श्रीमत्स्वानं रविसमसविख्यातिमत्तूवराख्यं ॥ ३३२ ॥ इत्यार्षे रविषेणाचार्य प्रोक्त पद्मचरिते वज्रकर्णोपाख्यानं नाम त्रयस्त्रिंशत्तमं पर्व |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org