SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। द्वात्रिंशत्तम पर्व। पूर्वाह्नदृष्टोऽत्र जनोऽपरोह । न दृश्यते कश्चिदहोस्मि मूढः ॥ १९१ ॥ व्यालाज्जलाद्वा विषतोऽनलाद्वा । वज्राद्विमुक्तादहितेन शस्त्रात् ॥ शुलाद्वराद्वा मरणं जनोयं । प्राप्नोति दीनो ननु बंधुमध्ये ॥ १९२ ।। बहुप्रकारैमरणैर्जनोयं । प्रतक्यते दुःखसहस्रभागी ॥ क्षीरार्णवस्येव तटे प्रसुप्तो । मत्तोतिवेगप्रसृतोर्मिजालैः ॥ १९३ ॥ विधाय राज्यं घनपापदिग्धो । हा कं प्रपत्स्ये नरकं कुघोरं ॥ शरासिचक्रांगनगांधकारं । किंवा नु तिर्यक्त्वमनेकयोनि ॥ १९४ ॥ लब्ध्वापि जैनं समयं यदेत-न्मदान्मदीयं दुरितानुवद्धं ।। करोति नो निस्पृहतामुपेत्य । विमुक्तिदक्षं निरगारधर्म ॥ १९५ ॥ एवं च चिंता सततं प्रपन्नो । दुष्कर्मविध्वंसनहेतुभूतां ॥ पुराणनिग्रंथकथाप्रसक्तो । ददर्श राजा न रविं न चंद्रं ॥ १९६ ॥ इत्यार्षे रविषणाचार्यप्रोक्त पद्म-चरिते दशरथरामभरतानां प्रव्रज्यावनराज्यप्रस्थानाभिधान नामद्वात्रिंशत्तमं पर्व। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy