________________
पद्मपुराणम् ।
१५९
त्रिंशत्तमं पर्व |
I
अर्चितयच्च ही साधु संजातं दुहितुर्मम । अनिश्चितगतिः प्राप्तो यदयं सुमनोरथः ॥ ७७ ॥ सर्वेषामेव जीवानां धनमिष्टसमागमः । जायते पुण्ययोगेन यच्चात्मसुखकारणं ॥ ७८ ॥ योजनानां शतेनापि परिच्छिन्ने श्रुतांतरे । इष्टो मुहूर्तमात्रेण लभ्यते पुण्यभागिभिः ॥ ७९ ॥ ये पुण्येन विनिर्मुक्ताः प्राणिनो दुःखभागिनः । तेषां हस्तमपि प्राप्तमिष्टवस्तु पलायते ॥ ८० अरण्यानां गिरेर्मूर्ध्नि विषमे पथि सागरे । जायंते पुण्ययुक्तानां प्राणिनामिष्टसंगमाः ॥ ८१ ॥ इति संचित्य जायायै तं वृत्तांतमशेषतः । उत्थाप्याकथयत्तोषादक्षरैः कृच्छ्रनिर्गतैः ॥ ८२ ॥ पुनः पुनरपृच्छत्सा सुमुखी स्वप्नशंकया। संजातनिश्वयादाप स्वसंवेद्यां सुखासिकां ॥ ८३ ॥ ततो रामाधरच्छाये समुद्यति दिवाकरे । प्रेमसंपूरितो राजा सर्वत्रांधवसंगतः ॥ ८४ ॥ वरवारणमारुह्य त्या परमया युतः । प्रतस्थे परमं द्रष्टुमुत्सुकः प्रियसंगमं ॥ ८५ ॥ माता च वनमालायाः पुत्रैरष्टाभिरन्विता । आरुह्य शिविकां रम्यां प्रियस्य पदवीं श्रिता ॥८६॥ अनंतरं नृपादेशात्कशिपुः प्रचुरं हितं । गंधमाल्या इवाशेषमनीयत मनोहरं ॥ ८७ ॥ ततो दूरात्समालोक्य संफुल्लेक्षणपंजकं । अवतीर्य गजाद्राजा डुढाँके राममादरी ॥ ८८ ॥ परिष्वज्य महाप्रीत्या सहितं लक्ष्मणेन तं । अपृच्छत्कुशलं कृष्टि जानकीं च सुमानसः ।। ८९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org