________________
पमपुराणम् ।
२९४
सप्तचत्वारिंशसमं पर्व । गुणश्रुत्यनुरागेण स्वयंवरणबुद्धयः । त्रयोदश सुताः पद्मं सुग्रीवस्य ययुर्मुदा ॥ १३६ ॥ चन्द्राभा नाम चन्द्रास्या द्वितीया हृदयावली । अन्या हृदयधर्मेति चेतसः कंकटोपमा ॥१३७।। तुरीयानुंधरी नाम्ना श्रीकान्ता श्रीरिवापरा । सुन्दरी सर्वतश्चित्तमुन्दरीत्यपरोदिता ॥ १३८ ॥ अन्या सुरवती नाम सुरस्त्रीसमविभ्रमा । मनोवाहिन्यमिख्याता मनोवाहनकोविदा ॥ १३९ ॥ चारुश्रीरिति विख्याता चारुश्रीः परमार्थतः । मदनोत्सवभूतान्या प्रसिद्धा मदनोत्सवा॥१४०॥ अन्या गुणवती नाम गुणमालाविभूषिता । एका पद्मावती ख्याता बुद्धपद्मा समानसा ॥१४१॥ तथा जिनमतिर्नित्यं जिनपूजनतत्परा । एताः कन्याः समादाय ययौ तासां परिच्छदः॥१४२॥ प्रणम्य च जगौ राम नाथैतासां स्वयवृतं । शरणं भव लोकेश कन्यानां बन्धुरुत्तमः ॥ १४३ ॥ दुर्विदग्धैः खगैर्माभूत् विवाहोऽस्माकमित्यलम् । जातमासां मनः श्रुत्वा गोत्रस्यत्वानुपालकम् ॥ ततो हीमारनम्रास्या वशिताः शोभया विभुम् । पद्माभमुपसंप्राप्ताः पद्माभा नवयौवनाः १४५ विद्युद्वह्निसुवर्णाब्जगर्भभासां महीयसाम् । देहभासां विकाशेन तासां रेजे नभस्तलम् ॥ १४६ ॥ उपविश्य विनीतास्ता लावण्यान्वितविग्रहाः । समीपे पद्मनाभस्य तस्थुः पूजितचेष्टिताः १४७ रमते कचिदपि चित्तं पुरुषरवेः पूर्वजन्मसंबन्धात् । एषा भवपरिवर्ते सर्वेषां श्रेणिकावस्था १४८
इत्यार्षे रविषेणाचार्येप्रोक्ते पद्मपुराणे विटसुग्रीववधाख्यानं नाम सप्तचत्वारिंशत्तम पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org