________________
पद्मपुराणम् ।
३४८
त्रिपंचाशत्तमं पर्व |
दशाननसहायत्वं कृतं येन महारणे । स हनूमानितिख्यातवां जनातनयः परः ॥ ९४ ॥ महापदि निमग्रस्य दशवक्रस्य विद्विषः । खेटामनोव्यधाभिख्या एकेनानेन निर्जिताः ।। ९५ ।। अनंगकुसुमा लब्धा येन चन्द्रनखात्मजा । गंभीरस्य जनो यस्य सदा वांच्छति दर्शनम् ||१६|| अस्य पौरसमुद्रस्य यः कांतः शिशिरांशुवत् । सहोदरसमं वेत्ति यं लंकापरमेश्वरः ॥ ९७ ॥ हनूमानिति ख्यातः सोऽयं सकलविष्टपे । गुणैः समुन्नतो नीतो दूतत्वं क्षितिगोचरैः ॥ ९८ ॥ अहो परमिदं चित्रं निन्दनीयं विशेषतः । नीतः प्राकृतवत्कश्चिद्भूगैर्य नृत्यतामयम् ॥ ९९ ॥ इत्युक्ते वचनं वातिर्जगाद स्थिरमानसः । अहो परममूढत्वं भवत्येदमनुष्ठितम् ॥ १०० ॥ सुखं प्रसादतो यस्य जीव्यते विभवान्वितः । अकार्य वांछतस्तस्य दीयते न मतिः कथम् १०१ आहारं भोक्तुकामस्य विज्ञातं विषमिश्रितम् । मित्रस्य कृतकामस्य कथं न प्रतिषिध्यते ।। १०२ ।। भवितव्यं कृतज्ञेन जनेन सुखमीयुषा । वेत्ति स्वार्थ न यस्तस्य जीवितं पशुना समम् ॥ १०३ ॥ मंदोदरी परं गर्व निःसारं वहसे मुधा । यदग्रमहिषी भूत्वा दूतीत्वमसि संश्रिता ॥ १०४ ॥ क यातमधुना तत्ते सौभाग्यं रूपमुन्नतम् | अन्यस्त्रीगतचित्तस्य दूतीत्वं संश्रितासि यत् || १०५ ।। प्राकृता परमा सा त्वं वर्त्तसे रतिवस्तुनि । महिषीत्वं न मन्येऽहं जाता गौरसि दुर्भगे ॥ १०६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org