________________
पद्मपुराणम् ।
४०९
द्वाषष्टितम पर्व। ततः पलायनायुत्कान् परिपाल्य तदा द्रुतम् । स्थितो विभीषणो योद्धं महायोधविभीषणः १७ आहवेऽभिमुखीभूतं भ्रातारं वीक्ष्य रावणः । बभाण प्रथुककोधो वाक्यमादरवर्जितः ॥ १८ ॥ कनीयानसि स त्वं मे भ्राता हंतुं न युज्यते । अपसपोग्रतो मास्थाः न त्वां शक्तोस्मि वीक्षितुम् ।। विभीषणकुमारेण जगदे पूर्वजस्ततः । कालेन गोचरत्वं मे नीतः किमवसर्पते ॥२०॥ ततः कुमारकोपस्तं पुनरप्याह रावणः । क्लीव क्लिष्ट धिगस्तु त्वां नरकास कुचेष्टितं ॥ २१ ॥ त्वया व्यापादितेनापि नैव मे जन्यते धृतिः । भवद्विधा हि नो योग्याः कर्तुं हर्ष न दीनता २२ यद्विद्याधरसंतानं त्यक्त्वा मूढोऽन्यमाश्रितः । कर्मणामतिदौरात्म्याज्जैनं त्यक्त्वेव शासनम् २३ ततो विभीषणोऽवोचकिमत्र बहुभाषितैः । शृणु रावण कल्याणं भण्यमानमनुत्तमम् ॥ २४ ॥ एवं गतोऽपि चेत्कर्तुं स्वस्य श्रेयः समेच्छसि । राघवेण समं प्रीतिं कुरु सीतां समर्पय ॥२५॥ अभिमानोन्नतिं त्यक्त्वा प्रसादय रघूत्तमम् । मा कलंकं स्ववंशस्य कार्पोषिन्निमित्तकम् ॥२६॥ अथवा मर्तुमिष्टं ते कुरुषे यन्न मद्वचः । मोहस्य दुस्तरं किं वा बलिनो बलिनामपि ॥ २७ ॥ विनिशम्य वचस्तस्य तरुणक्रोधसंगतः । निशातं वाणमुद्धत्य समधावत रावणः ॥२८॥ रथाश्ववारणारूढाः स्वामितोषे हि तत्पराः । अन्येऽपि पार्थिवा लग्ना रणे सुभटदारुणे ॥२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org