________________
पद्मपुराणम् ।
षष्टितमं पर्व /
अभ्यूर्जितमतिर्मानी सादरोऽमरविभ्रमः । सत्वप्रतापसंयुक्तः सैन्यार्णवसमावृतः ॥ ३॥ तेजसा शस्त्रजातेन ज्वलयन्निव विष्टपम् । कैलासोद्धारवीरोऽपि निरैद्वात्रादिभिः समम् ॥ ४ ॥ उद्गताः बद्धकवचाः संग्रामात्यर्थलालसाः । नानायानसमारूढा नानाविधमहायुधाः ॥ ५ ॥ पूर्वानुबंधसंक्रोधमहारौरवसन्निभाः । परस्परं भटा धीराः लग्नास्ताडनकर्मणि ॥ ६ ॥ चक्रक्रकचपाशासियष्ट्यादिघनमुद्गरैः । कनकैः परिघाद्यैश्च गगनं गहनीकृतम् ॥ ७ ॥ लग्नमश्वीयमश्रीयैगजता गजतामगात् । रथिनश्च महाधीरा उद्यता रथिभिः समम् ॥ ८ ॥ सैंहं सैंहेन सोद्योगं पादातेन च चंचलम् । समं महाहवं कर्तुमुद्यतं समविक्रमम् ॥ ९ ॥ ततः कपिध्वजसैन्यं रक्षोयोधैः पराजितम् । नीलादिभिः पुननीतं शस्त्रसंपातयोग्यताम् ।। १० ।। भूय जलधि कल्लोललोललं केन्द्रपार्थिवाः । इमे समुद्ययुर्दृष्ट्वा निज सैन्य पराभवं ॥ ११ ॥ विद्युद्वचनमारीच चन्द्रार्कशुकसारणाः । क्रतान्तमृत्युजीमूतनादसंक्रोधनादयः ॥ १२ ॥ भज्यमानं निजं सैन्यं वीक्ष्य तैः राक्षसोत्तमैः । कपिध्वजमहायोधाः परिप्रापुः सहस्रशः ||१३|| ग्रस्ता राक्षससैन्यास्तैरुच्छ्रितैर्विविधायुधैः । महाप्रतिभयैवीरैरत्युदात्तविचेष्टितैः ॥ १४ ॥ निजसैन्यार्णवं दृष्ट्रा पयिमानं समं ततः । शस्त्रज्वालाविलासेन कपिप्रलय वह्निना ।। १५ ।। लंकेशः कोपनो योद्धुं बलवान् स्वयमुत्थितः । शुष्कपत्रोपमं दुरं विक्षिपन् शत्रुसैनिकम् ।। १६ ।।
૪૮
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org