________________
पद्मपुराणम् ।
३८६
Jain Education International
अथाष्टपंचाशत्तमं पर्व |
आस्तृणद्वीक्ष्य तत्सैन्यमुद्वेलमिव सागरम् । नलनीलमरुत्पुत्रजांबवाद्याः सुखेचराः ॥ १ ॥ रामकार्यसमुद्युक्ताः परमोदारचेष्टिताः । महाद्विपयुतैर्दीप्तैः स्यंदनैर्निर्ययुर्वरैः ।। २ ।। सम्मानो जयमित्रश्च चन्द्राभो रतिवर्द्धनः । कुमुदावर्तसंज्ञश्च महेन्द्रो भानुमण्डलः ॥ ३ ॥ अनुद्धरो दृढरथः प्रीतिकंठो महाबलः । समुन्नतबलः सूर्यः ज्योतिः सर्वप्रियो बलः ॥ ४ ॥ सर्वसारथ दुर्बुद्धिः सर्वदः सरभो भरः । अमृष्टो निर्विनष्टश्च संत्रासो विशसूदनः ॥ ५ ॥ नादो वर्वरः पापो लोलपाटन मंडलौ । संग्रामचपलाद्याश्च परमा खेचराधिपाः ।। ६ ।। शार्दूलसंगतैस्तुंगै रथैः परमसुन्दरैः । नानायुधधृताटोपा निर्जग्मुः पृथुतेजसः ॥ ७ ॥ प्रस्तरो हिमवान् भंगः प्रियरूपादयस्तथा । एते द्विपयुतैर्योद्धुं निर्ययुः सुमहारथाः ॥ ८ ॥ दुःप्रेक्षः पूर्णचन्द्रश्च विधिः सागरनिःस्वनः । प्रियविग्रहनामा च स्कन्दचन्दनपादपाः ।। ९ ।। चन्द्रांशुरप्रतीघातो महाभैरवकीर्तनः । दुष्टसिंह कटिः क्रुष्टः समाधिबहुलो हुलः ॥ १० ॥ इन्द्रायुधो गतत्रासः संकटप्राहरादयः । एते हरियुतैस्तूर्ण सामन्ता निर्ययू रथैः ॥ ११ ॥
अष्टपञ्चाशत्तमं पर्व |
For Private & Personal Use Only
www.jainelibrary.org