SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । ३८५ सप्तपश्चाशत्तम पर्व मेरुशृंगप्रतीकाशं लोकत्रितयशब्दितम् । विमानं पुष्पकाभिख्यमारूढः शक्रविक्रमः ॥ ६४ ॥ संछाद्य रोदसी सैन्यै स्वरायुधपाणिभिः । निष्क्रान्तो रावणस्तिग्मकिरणप्रतिमद्युतिः ॥६५॥ स्यंदनैर्वारणैः सिंहैराहैः रुरुभिर्मृगैः । समरैविहगौश्चित्रैः सौरभेयैः क्रमेलकैः ॥ ६६ ॥ ययुभिर्महिषैरन्यैर्जलस्थलसमुद्भवैः । सामंता निर्ययुः शीघ्रं वाहनैर्बहरूपकैः ॥ ६७॥ भामंडलं प्रतिक्रुद्धाः किष्किन्धाधिपति तथा । हिता राक्षसनाशाय निर्ययुः खेचराधिपाः॥६॥ अथ दक्षिणतो दृष्टा भयानकमहास्वनाः । प्रयाणवारणोयुक्ता भल्लूकबद्धमंडलाः ॥ ६९ ॥ बद्धांधतमसा पक्षैद्धा विकृतनिश्वनाः । भ्राम्यन्ति गगने भीमाः कथयन्तो महाक्षयम् ॥७०॥ अन्येऽपि शकुनाः क्रूरं क्रन्दन्तो भयशंसिनः । बभूवुराकुलीभूता भौमा वैहायसास्तथा ।। ७१ ॥ शौर्यातिगर्वसंमूढा विदन्तोऽप्यशुभानिमान् । महासैन्योद्धता योद्धं रक्षोवर्मा विनिर्ययुः ॥७२॥ प्राप्ते काले कर्मणामानुरूप्यादातुं योग्यं तत्फलं निश्चयाप्यम् । . ___ शक्तो रोद्धं नैव शक्रोऽपि लोके वार्तान्येषां केव वाङ्मात्रभाजाम् ।। ७३ ॥ वीरा योद्धं दत्तचित्ता महान्तो वाहारूढाः शस्त्रभाराजिहस्ताः । कृत्वावज्ञां वारकाणां समेषां यान्त्यप्युद्ग्राही रवि प्रत्यभीताः ॥ ७४ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे रावणबलनिर्गमनं नाम सप्तपंचाशत्तमं पर्व ।। ५७ ॥ २-२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy