________________
पद्मपुराणम् ।
चतुःपञ्चाशत्तम पर्व ।
राघवाकूतनुन्नास्ते संपूज्येन्दश्रुतेगिरी । चालिताः व्योमगाश्चित्रहेतयः संपदान्विताः ॥४७॥ प्रयाणतूर्यसंघातं नादपूरितगहरम् । सोत्साहं च दापयित्वा प्रस्थितौ रघुनन्दनौ ॥ ४८ ॥ बहुले मार्गशीर्षस्य पंचम्यामुदिते रवौ । सोत्साहैः शकुनैरेभिस्तेषां ज्ञेयं प्रयाणकम् ॥ ४९ ॥ दक्षिणावर्तनिधूमज्वाला रम्यस्वनः शिखी। परमालंकृता नारी सुरभिप्रेरकोऽनिलः ॥ ५० ॥ निर्ग्रन्थसंयतश्छवं गंभीरं वाजिहेषितम् । घंटानिश्वनितं कान्तं कलशो दधिपूरितः ॥ ५१॥ उत्किरनितरां दृष्टो वामतो गोमयं नवं । वायसो विस्फुरत्पक्षो निर्मुक्तमधुरस्वरः ॥ ५२ ॥ भेरीशंखरवः सिद्धिर्जय नन्द बज द्रुतम् । निर्विघ्नमिति शब्दाश्च तेषां मंगलमुद्ययुः ॥ ५३ ॥ चतुर्दिग्भ्यः समायातैः पूर्यमाणो नभश्वरैः । सुग्रीवो गंतुमुधुक्तः सितपक्षविधूपमः ॥ ५४॥ नानायानविमानास्ते नानावाहनकेतनाः । व्रतो व्योनि वेगेन बभुः खेचरपुंगवाः ॥ ५५ ॥ किष्किंधाधिपतिर्वातिः शल्यो दुर्मर्षणो नलः । नीलः कालः सुषेणश्च कुसुदाद्यास्तथाः नृपाः ५६ एते ध्वजोपरिन्यस्तमहाभासुरवानराः । ग्रसमाना इवाकाशं प्रवृत्ताः सुमहाबलाः ॥ ५७ ॥ रेजे विराधितस्यापि हारो निझरभासुरः। जांबवस्य महावृक्षो व्याघ्रो सिंहरवस्य च ॥ ५८ ॥ वारणो मेघकान्तस्य शेषाणामन्वयागताः । ध्वजेषु चिह्नतां याता भावाश्छत्रेषु चोजला: ॥५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org