________________
पद्मपुराणम् ।
एकोनत्रिंशत्तम पर्व। अंतर्गेहं प्रविशति तदा मज्जनादि क्रियाश्च । प्रीतश्चक्रे विपुलविभवः स प्रजापत्यभिख्यः ११५ संपूर्णानां परममहसा चंद्रकांताननानां । चक्षुश्चेतोहरणनिपुणैर्विभ्रममंडितानां ॥ श्रीतुल्यानां परमविनयं विभ्रतीनां प्रियाणां । पद्मालीनां रविरिव रतिं तत्र कुर्वन् स तस्थौ ११६ इत्याचे रविषेणाचार्यप्रोक्त पद्म-चरिते दशरथवैराग्यसर्वभूतहितागमाभिधानं नाम एकोनत्रिंशत्तम पर्व ।
अथ त्रिंशत्तमं पर्व। सतः कालो गतः क्वापि धनौघडमरो नृपः । प्रोद्यधुपुष्कर धौतमंडलाग्रसमप्रभं ॥१॥ पद्मोत्पलादिजलजपुष्पमुन्मादकृद्धभौ । साधूनां हृदयं यद्भभूव विमलं जलं ॥२॥ शरत्कालः परिप्राप्तः प्रकटं कुमुदैईसन् । नष्टमिंद्रधनुर्जाता धरणी पंकवर्जिता ॥३॥ विद्युत्संभावनायोग्यास्तूलराशिसमत्विषः । क्षणमात्रमदृश्यंत घनलेश्या क्वचित्क्वचित् ॥ ४॥ संध्यालोकललामोष्ठी ज्योत्स्नातिविमलांबरा | निशानववधर्भाति चंद्रचूडामणिस्तदा ॥५॥ चक्रवाककृतच्छाया मत्तसारसनादिताः । वाप्यः पद्मवनभ्राम्यद्राजहंसैविराजिरे ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org