________________
फ्नपुराणम् ।
एकोनत्रिंशत्तमंपर्व। प्रदीपाः पांडुरा जाता शशांकश्च गतप्रभः । विकासं यांति पद्मानि कुमुदानि निमीलनं ॥१०३॥ ध्वस्ता ग्रहादयः सर्वे दिवाकरमरीचिभिः । जिनप्रवचनज्ञस्य वचनैवोदिनो यथा ॥ १०४ ॥ एवं प्रभातसमये संपन्नेत्यंतनिर्मले । कृत्वा प्रत्यंगकर्माणि नमस्कृत्वार्चितं जिनं ॥ १०५ ॥ आरुह्य वासितां भद्रां कुथापटविराजितां । शतैरवनिनाथानां सेव्यमानोऽमरत्विषां ॥ १०६ ॥ देशे देशे नमस्कुर्वन् मुनींश्चैत्यालयांस्तथा । महेंद्रोदयमुर्वीशो ययौ छत्रोपशोभितः ।। १०७॥ विष्टपानंदजननीविभूतीस्तस्य भूभृतः । राजन् संवत्सरेणापि शक्या कथयितुं न सा ॥१०८॥ मुनिरायातमात्र: सन् गुणरत्नपयोनिधिः । श्रोत्रयोर्गोचरं तस्य संप्राप्तस्तत्र मंडले ॥ १०९ ॥ करेणोरवतीर्यासौ राजामितपरिच्छदः । महाप्रमोदसंपूर्णो विवेशोद्यानमेदिनीं ॥ ११० ॥ विन्यस्य भक्तिसंपन्नः पादयोः कुसुमांजलिं । सर्वभूतहिताचार्य शिरसा स नमस्करोत् ॥१११।। ततः सिद्धावसंवद्धामश्रृणोद्गुरुतः कथां । अनुयोगान्यतीतानां माविनां च महात्मनां ॥ ११२ ॥ लोकं द्रव्यानुभावांश्च युगानि च यथाविधि । स्थिति कुलकराणां च वंशांश्च बहुधागतान् ११३ पदार्थान् सर्वजीवादीन् पुराणानि च सादरं । श्रुत्वा प्रणम्य संघेशं नगरं पार्थिवोऽविशत् ११४ दत्वा स्थानं क्षणमवनिभृन्मंत्रिणां स क्षितीशां । कृत्वा जैनी गुणगणकथां विस्मयं चातिपूर्णः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org