________________
पद्मपुराणम् ।
पंचषष्टितम पर्व । अमोघविजया नाम प्रज्ञप्तेरहकं स्वसा । विद्या लोकत्रये ख्याता रावणेन प्रसाधिता ॥ ४२ ॥ कैलासपर्वते पूर्व बालौ प्रतिमया स्थिते । सन्निधौ जिनविवानां गायता भावितात्मना ॥४३॥ निज भुजे समुत्कृत्य शिरातंत्री मनोहराम् । उपवीणायिता दिव्यं जिनेन्द्रचरितं शुभम् ॥४४॥ लब्धाऽहं दशवक्त्रेण धरणान्नागराजतः । कंपितासनकं प्राप्तात्प्रमोदं विभ्रता परम् ॥ ४५ ॥ अनिच्छन्नप्यसौ तेन रक्षसां परमेश्वरः । मां परिग्राहितः कृच्छात्स हि ग्रहणदुर्विधः ॥ ४६ ॥ साऽहं न कस्यचिच्छक्या भुवनेऽत्र व्यपोहितुम् । विशल्यासुंदरीमेकां मुक्त्वा दुःसहतजसाम् ४७ मन्ये पराजये देवान् बलिनो नितरामपि । अनया तु विकीर्णाहं महत्या दूरगोचरा ॥ ४८ ॥ अनुष्णं भास्करं कुर्यादशीतं शशलक्ष्मणम् । अनया हि तपोऽत्युग्रं चरितं पूर्वजन्मनि ॥ ४९ ॥ शिरीषकुसुमासारं शरीरमनया पुरा । निर्युक्तं तपसि प्रायो मुनीनामपि दुःसहे ॥ ५० ॥ एतावतैव संसारः सुसारः प्रतिभाति मे । ईदृशानि प्रसाध्यन्ते यत्तपांसीह जंतुभिः ॥५१॥ वर्षाशीतातपैोरैर्महावातसुदुःसहैः । एषा न कंपिता तन्वी मंदरस्येव चूलिका ॥ ५२ ॥ अहो रूपमहो सत्त्वमहो धर्मदृढं मनः । अशक्यं ध्यातुमप्यस्याः सुतपोऽन्यांगनाजनैः ॥ ५३ ॥ सर्वथा जिनचन्द्राणां मतेनोद्वहते तपः । लोकत्रये जयत्येकं यस्येदं फलमीदृशम् ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org