________________
पद्मपुराणम् ।
४३१
पंचषष्टितम पर्व ।
ततो द्रोणघनाह्यस्य सकाशं प्रेषितो निजः । स चाऽपि कुपितो योद्धं मानस्तंभसमुद्यतः॥२९॥ संक्षुब्धास्तनयास्तस्य सन्नद्धाः सचिवैः सह । परमाकुलतां प्राप्ता महादुर्लडितक्रियाः ॥ ३० ॥ भरतस्य ततो मात्रा स्वयं गत्वा महादरम् । प्रतिबोधमुपानीतः सा तेन तनयामदात् ॥ ३१ ॥ सा भामंडलचन्द्रेण विमानशिखरं निजम् । आरोपिता महारथ्य कान्तिपूरितदिङ्मुखा ॥३२॥ सहस्रमधिकं चान्यत्कन्यानां सुमनोहरम् । राजगोत्रप्रसूतानां कृतं गामि समं तया ॥ ३३ ॥ ततो निमेषमात्रेण प्राप्ता संग्राममेदिनीम् । अध्यादिभिः कृताभ्यर्चाः सर्वैः खेचरपुंगवैः ॥३४॥ अवतीणों विमानाग्रात्ततः कन्याभिरावृता । चारुचामरसंघातैः वीज्यमाना शनैः सुखम् ॥३५॥ पश्यंती तुरगान् द्वारे मत्तांश्च वरवारणान् । महत्तरैः कृतानुज्ञा पुंडरीकनिभानना ।। ३६ ॥ यथा यथा महाभाग्या विशल्या सोपसर्पति । तथा तथाऽभजत्सौम्यं सुमित्रातनयोऽद्भुतम् ३७ प्रभाकरकरा शक्तिस्ततो लक्ष्मणवक्षसः । चकिता दुष्टयोपेव कामुकास्परिनिःसृता ॥ ३८ ॥ स्फुरत्स्फुलिंगज्याला च लंघयन्ती द्रुतं नमः। उत्पत्य वायुपुत्रेण गृहीता वेगशालिना ॥ ३९ ॥ दिव्यस्त्रीरूपसंपन्ना ततः संगतपाणिका । सा जगाद हनूमंतं संभ्रान्ता बद्धवेपथुः ॥४०॥ प्रसीद नाथ मुंचस्व न मे दोषोऽस्ति कश्चन । कुत्सितास्मद्विधानां हि प्रेष्याणां स्थितिरीद्दशी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org