________________
पद्मपुराणम् ।
सप्तत्रिंशत्तम पर्व । सर्वलोकस्य नेत्राणि मनांसि च सुचेष्टिताः । हरंत्यस्ता नृपागारं प्राप्ता द्वारि सुमंडनाः ॥ ९९ ॥ ते चतुर्विंशतिर्भक्त्या जिनेंद्रा भक्तितत्परैः। वंद्यतेऽस्माभिरित्येवं तेवातेव (ब्रुवन्तेस्म) ध्वनि पुरः॥ कृत्वा पुराणवस्तूनि गातुमुत्फुल्ललोचनाः । गंभीरभारतीनानासक्त्याश्चारणयोषितः ॥ १०१॥ ध्वनिमश्रुतपूर्व तं श्रुत्वा तासां नराधिपः । आजगाम गुणाकृष्टः काष्ठभार इवोदके ॥ १०२॥ ततो रेचकमादाय ललितांगविवर्तनं । नृपस्याभिमुखीभावं जगाम वरवर्तिनी ॥१८३ ॥ सस्मितालोकितैस्तस्या विगलभ्रूसमुद्गमैः । गमकानुगतैः कंपैस्तनभारस्य हारिणः ॥ १०४ ॥ मंथरैश्चारुसंचारैर्जघनस्य धनस्य च । तथा बाहुलताहारैः सुलीलकरपल्लवैः ॥ १०५॥ पादन्यासैर्लघुस्पष्टविमुक्तधरिणीतलैः । आशु संपादितः स्थानैः केशपाशविवर्तने ॥ १०६ ॥ त्रिकस्य बलन ग गात्रसंदर्शितात्मभिः । कामवाणैरिमैर्लोकः सकलः समताड्यत ॥ १०७ ।। मर्छनाभिः सुरैमर्यथास्थानं नियोजितैः । नर्तकी सा जगौ वल्गु परिलीनसखीस्वरं ॥१०८॥ यत्र यत्र च सद्देशे नर्तकी कुरुते स्थिति । तत्र तत्र सभा सर्वा नयनानि प्रयच्छति ॥ १०९ ॥ तस्या रूपेण चढूंषि स्वरेण श्रवणेंद्रियं । मनांसि तवयेनापि वद्धानि सदसो दृढ़ ॥ ११०॥ उत्फुल्लमुखराजीवा सामंता दानतत्परा । बभूवुर्निरलंकारा संख्यानां वरधारिणी ॥ १११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org