________________
पद्मपुराणम् ।
१६८
सप्तत्रिंशत्तमं पर्व।
दृष्ट्वा कलिंगराजस्तान् गाढशल्यान्बहून्नृपान् । जीवेन च विनिर्मुक्तान् हृतं ज्ञात्वा च साधनं८६ संप्राप्तः परमं क्रोधमप्रमत्तः समंततः । वैरिनियोतनं कृत्वा बुद्धौ रणमुदीक्ष्यते ॥ ८७॥ दंडोपायं परित्यज्य भरतो मानिनां वरः । हेतुं तनिर्जये नान्यं प्रयुक्त बुद्धिमानपि ।। ८८॥ अथ त्वं साधयस्येनं केनैतन्त्र प्रतीयते । शक्तिस्ते प्रभवेत्तात तीब्रांशोरपि यातने ॥ ८९ ॥ किंत्वयं वर्ततेऽत्रैव प्रदेशे भरतोऽधुना । निर्गत्य च तथायुक्तं प्रकटीकरणं ननु ।। ९० ॥ अज्ञाता एव ये कार्य कुर्वति पुरुषाद्भुतं । तेतिश्लाघ्या यथात्यंत निवृष्टय जलदा गताः ॥९१॥ इति मंत्रयमाणस्य रामस्य मतिरुद्गता । अतिवीर्यग्रहोपाये ततो मंत्रः समापितः ॥ ९२ ॥ प्रमादरहितस्तत्र कृतप्रवरसंकथः । सुखेन शर्वरी नीत्वा रामः स्वजनसंगतः ॥ ९३॥ आवासानिर्गतोऽपश्यदार्यिकाजनलक्षितं । जिनेंद्रभवनं भक्त्या प्रविवेश च सांजलिः ॥ ९४ ॥ नमस्कारं जिनेंद्राणां विधायार्याजनस्य च । सकाशे वरधर्माया गणपाल्याः सशास्त्रिकां ॥१५॥ स्थापयित्वा कृती सीतां कृत्वात्मानं च वर्णिनीं । स्त्रीवेषधारिभिः साधं सुरूपैर्लक्ष्मणादिभिः९६ कृत्वा पूजां जिनेंद्राणां बहुमंगलभूषितां । नरेंद्रभवनं द्वारं प्रतस्थे लीलयान्वितः ॥ ९७ ।। सुरेंद्रगणिकातुल्यं वीक्षितुं वर्णिनीं जनः । सर्वः पौरजनो लमः पश्चाद्तुं सविस्मयः ।। ९८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org