________________
पद्मपुराणम् ।
षट्चत्वारिंशत्तमं पर्व | वातेनापह्नुते सिन्धोः कणिकान्यूनता भवेत् । रावणस्य बलं स्फीतं किं दूषणसमीया ॥ २०६ ॥ asi जति मे चेतः कुर्वतः संप्रधारणम् । क्वायं दशाननः स्वामी क्वान्ये केऽपि वनौकसः २०७ सूर्यहासधरेणापि क्रियते लक्ष्मणेन किम् । विराधितः क नामैव यस्येच्छामनुवर्तते ॥ २०८ ॥ मृगेन्द्राधिष्ठितात्मानमपि काननसंगतम् । दंदह्यते न किं दावो गिरिं परमदुःसहम् ॥ २०९ ॥ सहस्रमतिनामाथ सचिवोऽनंतर जगौ । सूचयन् विरसं वाक्यं पूर्वं मस्तककंपनात् ।। २१० ।। मानोद्धतैरिमैर्वाक्यैरर्थहीनैः किमीरतैः । मंत्रणीयं हि संबद्धं स्वामिने हितमिच्छता ।। २११ ॥ स्वल्प इत्यनया बुद्धद्या कार्यावज्ञा न वैरिणि । कालं प्राप्य कणोवह्नेर्दहेत् सकलविष्टपम् || २१२ ॥ अश्वग्रीवो महासैन्यः ख्यातः सर्वत्र विष्टपे । स्वल्पेनापि तृपृष्टेन निहतो रणमूर्धनि ।। २१३ ॥ तस्मात्क्षेपविनिर्मुक्तमियं परमदुर्गमा । नगरी क्रियतां लंका मतिसंदोहशालिभिः || २१४ ॥ सुघोराणि प्रसार्यतां यंत्राण्येतानि सर्वतः । तुंगप्राकारकूटेषु दृश्यतां च कृताकृतम् ।। २१५ ।। सन्मानैर्बहुभिः शश्वत्सेव्यो जनपदोऽखिलः । स्वजनाव्यतिरेकेण दृश्यतां प्रियवादिभिः ॥ २१६ ॥ सर्वोपायविधानेन रक्षतां प्रियकारिभिः । राजा दशाननो येन सुखतां प्रतिपद्यते ।। २१७ ।। प्रसाद्यतां सुविज्ञानैर्मैथिली परमैः प्रियैः । मधुरैर्वचनैर्दानैः क्षारैरहिवधूरिव ॥ २१८ ॥
1
Jain Education International
२८९
For Private & Personal Use Only
www.jainelibrary.org