________________
पद्मपुराणम् ।
३१६
एकोनपंचाशत्तमं पर्व । चान्दनेन द्रवेणैतां सिच्यमानां क्रियोज्झिताम् । विलोक्यांतः पुरांभोधिः परमं क्षोभमागतः १२ arrari प्राप्तानां कोणताडनम् । ऋदन्तीनां समं रम्यो ध्वनिः स्त्रीणां समुद्गतः॥ १३ ॥ अनंगकुसुमा कृच्छालंभिता प्राणसंगमम् | अश्रुसिक्तस्तनी तारं विललापातिदुःखिता ॥ १४ ॥ हा तात क्व प्रयातोसि प्रयच्छ वचनं मम । हा भ्रातः किमिदं जातं दीयतां दर्शनं सकृत् ||१५|| वनेऽतिभीषणे कष्टं रणाभिमुखतां गतः । भूगोचरैः कथं तात मरणत्वमुपाहृतः ॥ १६ ॥ शोकाकुलजनाकीर्णे जाते श्रीशैलवेश्मनि । नीतो नर्मदया दूतः प्रदेशं वचनोदितम् ॥ १७ ॥ पितुर्भ्रातुच दुःखेन तप्ता चन्द्रनखात्मजा । कृच्छ्रेण शमनं नीता सद्भिः प्रशमकोविदैः || १८ || जिनमार्गप्रवीणासौ बुध्वा संसारसंस्थितिम् । लोकाचारानुकूलत्वाच्चक्रे प्रेतक्रियाविधिम् ॥ १९ ॥ अन्येद्युर्दृतमाहूय पवनंजयनन्दनः । अपृच्छच्छोकसंस्पृष्टः मौललोकसमादृतः || २० || निःशेषं दूत यद्वृत्तं तन्निवेदय सांप्रतम् । इत्युक्त्वा कारणं मृत्योः खरदूषणमस्मरत् ॥ २१ ॥ ततोऽस्य क्रोधसंरुद्धसर्वांगस्य महाद्युतेः । भ्रूस्तरंगवती रेजे तडिद्रेखेव चंचला || २२ ॥ ततस्त्रासपरीतांगो मुदुर्वृतः प्रतापवान् । जगाद मधुरं प्राज्ञः कोपविध्वंसकारणम् ॥ २३ ॥ ज्ञातमेव हि देवस्य किष्किन्धाधिपतेः परम् । दयितादुःखमुत्पन्नं तत्समाकारहेतुकम् ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org