________________
पद्मपुराणम् ।
१९१
एकोनचत्वारिंशत्तम पर्व।
जनस्याश्रावि कस्यापि दिक्षु संक्षोभनं परं । सांराविणं तथा चित्रं भिदंतमिव पुष्करं ॥ ५९॥ विद्युज्ज्वालामुखैलंबेरंबुदैाप्तमंबरं । कापि यात इवाशेष आलोकस्वासमाकुलः ॥ ६० ॥ अलं प्रतिभयाकारा दंष्ट्रालीकुटिलाननाः । अट्टहासान् महारौद्रान् भूतानां ससृजुगेणाः ॥ ६१॥ ऋव्यादा विरसं रेमुः सानलं चाशिवाः शिवाः । संस्वनु नृतुर्भीमं कलेवरशतानि च ॥ ६२ ॥ मूर्धारोभुजजंघादीन्यंगानि ववृषुर्घनाः । दुर्गधिभिः समेतानि स्थूलशोणितबिंदुभिः ॥ ६३ ॥ करवालीकरा क्रूरविग्रहा दोलितस्तनी । लंबोष्ठी डाकिनी नग्ना दृश्यमानास्थिसंचया ॥ ६४ ॥ मांसखंडाभमनाही शिरोघटितशेखरा । ललाटप्रसरोज्जिह्वा पेशी गोणितवार्षिणी ।। ६५ ॥ सिंहव्याघ्रमुखैस्तप्तलोहचक्राभलोचनैः । शुलहस्तैर्विदष्टोष्टै कुटीकुटिलालकैः ॥ ६६ ॥ राक्षसैः परुषारावैर्नृत्यद्भिरतिसंकुलं । कंपिताद्रिशिलाजालं चुक्षोभ वसुधातलं ॥ ६७ ।। विचेष्टितमिदं व्यर्थ नाज्ञासिष्टां महामुनी । तयोहि ज्ञानकर्मातशुलध्यानमयं तदा ॥ ६८ ॥ तथाविधं तमालोक्य वृत्तांत वरभीतिदं । संहृत्य जानकी नृत्यमाश्लिष्यत्कंपिनी पतिं ॥ ६९ ।। पनो जगाद तां देवि मा भैषीः शुभमानसे । उपगुह्य मुनेः पादौ तिष्ठ सर्वभयच्छिदौ ॥ ७० ॥ इत्युक्ता पादयोः कांतां मुनेरासाद्य लांगली । लक्ष्मीधरकुमारेण साकं सन्नाहमाश्रितः ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org