________________
पद्मपुराणम् ।
अष्टाविंशतितमं पर्व। ततो द्विजगणा ऊचुः प्रियोद्योधतचेतसः । राजन्नस्य न ना कोऽपि तुरंगो विद्यते समः ॥६॥ कैव वार्ता पृथिव्यां तु राज्ञामीदृग्भवेदिति । अथ वा किं न कालेन नृप दृष्टस्त्वयेयता ॥६९ ॥ रथे दिवाकरस्यापि श्रुतिविभ्रमगोचरः । विद्यते नेति जानीमः स्थूरीपृष्टोऽमुना समः ॥ ७० ॥ नूनं भवंतमुद्दिश्य कृतवंतं परं तपः । सृष्टोयं विधिना सप्तिरतः स्वीक्रियतां प्रभो! ॥७१॥ ततोऽसौ विनयी निन्ये प्रग्रहद्वयसंयुतः । मंदुराकुंकुमाद्रांगप्रचलचारुचामरः ॥ ७२ ॥ संवृतो मासमात्रोऽस्य ययौ कालो गृहीतितः । उपचारैरलं योग्यैः सेव्यमानस्य संततं ॥ ७३ ॥ पाशकोत्रांतरे नत्वा जनकाय न्यवेदयत् । नाथ नागस्य सदेशे ग्रहणं दृश्यतामिति ॥७४॥ ततोसौ मुदितस्तुंगमारुह्य वरवारणं । उद्दिष्टपदविस्तेन विवेश सुमहद्वनं ॥ ७॥ दुरे च सरसो दुर्गे स्थितं दृष्ट्वा वरं द्विपं । जगादानय तत्क्षिप्रं कंचिदश्वं महाजवं ॥७६ ॥ ढौकितश्च स मायाश्वः सद्यः स्फुरितविग्रहः । आरुरोह स तं यातश्चोत्पत्य तुरगो नमः ॥ ७७॥ हाहाकारं नृपाः कृत्वा वहंतः शोकमुद्धतं । निवृत्ताः सहसा भीता विस्मयव्याप्तमानसाः ॥७८॥ ततो नदीगिरेर्देशान् अरण्यानि च भूरिशः । प्रयाति लंघयन् सप्तिः मनोवदनिवारणः ॥७॥ नाति दूरे ततो दृष्टा प्रसादं तुंगमुच्चलं । ह्रियमाणः स शाखायां दृढ़ लग्नो महातरोः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org