________________
पद्मपुराणम् ।
३९२
एकोनषष्टितमं पर्व।
यत्तद्धस्तप्रहस्ताभ्यां नलनीलौ भवांतरे । निहतौ फलमेतस्य परावृत्य तदागतम् ॥ २० ॥ हतवान् हन्यते पूर्व पालकः पाल्यतेऽधुना । उदासीनमुदासीने जायते प्राणधारिणाम् ॥ २१ ॥ यं वीक्ष्य जायते कोपो दृष्टकारणवर्जितः । निःसंदिग्धं परिज्ञेयः स रिपुः पारलौकिकः ॥ २२ ॥ यं वीक्ष्य जायते चित्तं प्रह्लादि सह चक्षुषाम् । असंदिग्धं सुविज्ञेयो मित्रमन्यत्र जन्मनि ॥२३॥ क्षुब्धोर्मिणि जले सिन्धोः शीर्णे पोतं झपादयः । स्थले म्लेच्छाश्च वाधन्ते यत्तदुःकृतजं फलम् २४ मत्तैर्गिरिनिभैनागैर्योधैबहुविधायुधैः । सुवेगैर्वाजिभिदृप्तैर्भूत्यैश्च कवचावृतैः ॥ २५ ॥ विग्रहेऽविग्रहे वापि निःप्रमादस्य संततम् । जन्तोः स्वपुण्यहीनस्य रक्षा नैवोपजायते ॥ २६ ॥ निरस्तमपि नियतं यत्र यत्र स्थिरं परम् । तपोदानानि रक्ष्यन्ति न देवा न च बान्धवाः ॥२७॥ दृश्यते बन्धुमध्यस्थः पित्राप्यालिंगितो धनी । म्रियमाणोऽतिशूरश्च कोऽन्यः शक्तोऽभिरक्षितम् ।। पात्रदानैः व्रतैः शीलैः सम्यक्त्वपरितोषितैः । विग्रहेविग्रहे वापि रक्ष्यते रक्षितैनरः ॥ २९ ॥ दयादानादिना येन धर्मो नोपार्जितः पुरः । जीवितं चेष्यते दीर्घ वांच्छा तस्यातिनिःफला ३० • न विनश्यन्ति कर्माणि जनानां तपसा विना ।
इति ज्ञात्वा क्षमा कार्या विपश्चिद्भिररिष्वपि ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org