________________
पद्मपुराणम् ।
४०३
षष्टितम पर्व।
ताभ्यामंगकुमारेण चन्द्रोदरसुतेन च । समं लक्ष्मीधरः सेनां समाश्वासयितुं स्थितः ॥१२१॥ मन्दोदरीसुतं तावदभियाय विभीषणः । स पितृव्यं समालोक्य चिंतामेतामुपागतः ॥ १२२ ।। तातस्यास्य च को भेदो न्यायो यदि निरीक्ष्यते । ततोऽभिमुखमेतस्य नावस्थातुं प्रशस्यते १२३ नागपाशैरिमौ वद्धौ मृत्युं जातौ विशंसयम् । एतावचेह कर्तव्यं युक्तं तदवसर्पणम् ।। १२४ ॥ इंति संचिंत्य निर्याताविन्द्रजिन्मेघवाहनौ । गहनाहवमेदिन्याः कृतार्थत्वाभिमानिनौ ॥ १२५॥ अन्तौ सेविते ताभ्यां संभ्रान्तात्मा विभीषणः । त्रिशूलहेतिरामुक्तकंकटस्तरलेक्षणः ॥ १२६ ॥ उत्तीय स्वारथाद्वीरस्तयोनिकंपदेहयोः। अवस्थान्तरमद्राक्षीनागसायकनिर्मितम् ॥ १२७॥ ततो लक्ष्मीधरोऽवोचत्पद्मनाभं विचक्षणः । श्रूयतां नाथ यत्रेमौ महाविद्याधराधिपौ ॥ १२८ ।। अत्युर्जितौ महासैन्यौ महाशक्तिसमन्वितौ । श्रीभामंडलसुग्रीवौ नीतावस्त्रविमुक्तताम् ॥ १२९ ॥ रावणस्य कुमाराभ्यां स्फूतावुरुमागणैः । तत्र त्वया मया वापि साध्यते किं दशाननः ॥१३०॥ ततः पुण्योदयात्पद्मः स्मृत्वा लक्ष्मणमब्रवीत् । तदा स्मर वरं लब्धं योग्युपद्रवनाशने ॥ १३१ ॥ महालोचनदेवस्य तदभिध्यानमात्रतः। सुखावस्थस्य सहसा सिंहासनमकंपत ॥ १३२ ॥ आलोक्यावधिनेत्रेण ततो विज्ञाय संभ्रमी । विद्याभ्यां प्राहिणोद्युक्तं चिन्तावेगं निजं सुरम् १३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org