________________
पद्मपुराणम् ।
द्वात्रिंशत्तम पर्व । भव्य भो यावदायाति पद्मः पद्मनिरीक्षणः । तावद्गृहस्थधर्मेण भवाप्तपरिकर्मकः ॥१४२ ॥ अत्यंतदुस्सहा चेष्टा निग्रंथानां महात्मनां । परिकर्मविशुद्धस्य जायते सुखसाधना ॥१४३॥ उपरिष्टात्करिष्यामि काले तप इति ब्रुवन् । अनेको मृत्युमायाति नरोतिजडमानसः ॥१४४॥ अनर्घ्यरत्नसदृशं तपो दिग्याससामिति । एवमप्यक्षमं वक्तुं परस्तस्योपमा कुतः ॥ १४५ ॥ कनीयांस्तस्य धर्मोयमुक्तोयं गृहिणां जिनैः । अप्रमादी भवेत्तस्मिन्निरतो बोधिदायिनि ॥ १४६ ॥ यथा रत्नाकरद्वीपं मानवः कश्चिदागतः । रत्नं यत्किंचिदादत्ते यात्यस्य तदनर्घतां ॥१४७ ॥ तथास्मिन्नियमद्वीपे शासने धर्मचक्रिणां । य एव नियमः कश्चिद्ग्रहीतो यात्यनर्घतां ॥१४८ ॥ अहिंसारत्नमादाय विपुलं यो जिनाधिपं । भक्त्यार्चयत्यसौ नाके परमां वृद्धिमश्नुते ॥ १४९ ॥ सत्यव्रतधरः सम्भिर्यः करोति जिनार्चनं । भवत्यादेयवाक्योऽसौ सत्कीर्तिव्याप्तविष्टपः ॥१५०॥ अदत्तादाननिर्मुक्तो जिनेंद्रान्यो नमस्यति । जायते रत्नपूर्णानां नदीनां स विभुनरः ॥ १५१ ॥ यो रत्यं परनारीषु न करोति जिनाश्रितः । सोथ गच्छति सौभाग्यं सर्वनेत्रमलिम्लुचः १५२ जिनानर्चति यो भक्त्या कृतावधिपरिग्रहः । लभतेऽसावतिस्फीतान लाभान् लोकस्य पूजितः१५३ आहारदानपुण्येन जायते भोगनिर्भरः । विदेशमपि यातस्य सुखिता तस्य सर्वदा ॥ १५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org