________________
पद्मपुराणम् ।
४१४
द्वाषष्टितमं पर्व । निःसर्पत्तारकाकारस्कुलिंगनिकरां ततः । चिक्षेप रावणः शक्ति कोपसंभारसंगतः ॥ ८१ ॥ वक्षस्तस्य तया भिन्नं महाशैलतटोपमम् । अमोघक्षेपया शक्त्या दिव्ययात्यन्तदीप्रया ॥ ८२ ॥ लक्ष्मणोरसि सा सक्ता भासुरांगमनोहरा । परमप्रेमसंबद्धा शोभते स्म वधुरिव ॥ ८३ ॥ गाढं प्रहारदुःखातः स परायत्तविग्रहः । महीतलं परिप्राप्तो गिरिर्वाहतो यथा ॥ ८४ ॥ दृष्टा तं पतितं भूमौ पद्मः पद्माभलोचनः । विनियम्य परं शोकं शत्रुघातार्थमुद्यतः॥८५ ॥ सिंहयुक्तं समारूढं स्यन्दनं क्रोधपूरितः । शत्रुमायातमात्रेण चकार विरथं बली ॥ ८६ ॥ रथान्तरसमारूढश्छिन्नपूर्वशरासनः । यावचापं समादत्ते भूयोऽथ विरथीकृतः ॥८७॥ पद्माभस्य शरैर्ग्रस्तो दशास्यो विह्वलीकृतः । न समर्थो बभूवेधुं ग्रहीतुं न च कार्मुकम् ॥ ८८ ॥ लोठितोऽपि शरैस्तीत्रैस्तथापि धरणीतले । रथे विलोक्यते भूयो रावणः खेदसंगतः ॥ ८९ ॥ विच्छिन्नचापकवचः षड़ारं विरथीकृतः । तथापि शक्यते नैव स साधयितुमद्भुतः ॥ ९॥ प्रोक्तश्च पद्मनाभेन परं प्राप्तेन विस्मयम् । नाल्पायुष्को भवानेव यो न प्राप्तोऽसि पंचताम् ॥११॥ मदाहुप्रेरितैर्वाणैर्वेगवद्भिः सिताननैः । महीभृतोऽपि शीर्यन्ते मन्येऽन्यत्र किमुच्यताम् ॥ ९२ ।। तथापि रक्षितः पुण्यैर्जन्मान्तरसमर्जितैः । शृणु जल्पामि किंचित्ते वचनं खेचराधिप ॥ ९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org