________________
पद्मपुराणम् ।
एकत्रिंशत्तम पर्व । तं दष्टोष्ठं धनुःपाणिं कवचावृतविग्रहं । दग्धकाममरिस्थानं क्रोधादाग्नेयविद्यया ॥ ३८ ॥ रथाग्रारूढमायांतं वेगिनं भीषणाकृति । नभस्थं सहसा कश्चिदमरोभिदधाविति ॥ ३९ ॥ रत्नमालिन् किमारब्धमिदं संरंभमुत्सृज । विबुध्यस्व वदाम्येष वृत्तांतं तव पूर्वकं ॥ ४० ॥ इहासीद्धारते वास्ये मांसादोऽधमकर्मकृत् । गांधायों भूतिरुच्चीभृदुपमन्युः पुरोहितः ॥४१॥ साधोः कमलगर्भस्य श्रुत्वा व्याकरणं च सः । नाचरामि पुनः पापमिति व्रतमुपाददे ॥ ४२ ॥ पंचपल्योपमं स्वर्गे तेनायुः समुपार्जितं । उपमन्यूपदेशेन भस्मसाद्भावमाहृतं ॥ ४३ ॥ मुंचते सुकृतं चासाववस्कंदेन चारिभिः । प्रपत्य हिंसितः साकमुपमन्युः पुरोधसा ॥ ४४ ॥ पुरोहितो गजो जातो युद्धेसी जर्जरीकृतः । संप्राप्य जय्यमप्राप्यमितरैर्दुःखभाजनैः ॥ ४५ ॥ पुनस्तत्रैव गांधार्या भूतिपुत्रस्य धीमतः । देव्यां योजनगंधायां पुत्रोभूदरिसूदनः ॥ ४६॥ दृष्ट्वा कमलगर्भ च पूर्वजन्म समस्मरत् । प्रव्रज्यासौ ततो मृत्वा शतारेहं सुरोऽभवं ॥४७॥ स त्वं भूतिमृगो जातो मंदारण्ये दुराकृतिः । अकामनिर्जरा तस्य दावदग्धोस्य भूकुना ॥४८॥ कंबोजेन सताकारि यत्त्वया कर्म दारुणं । क्लिजाख्येन तदासी (१) च्छकरानरकं गतः ४९ महास्नेहानुबंधेन ततस्त्वं संप्रबोधितः । अयमुदृत्य जातोऽसि रत्नमाली खगेश्वरः ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org