________________
पद्मपुराणम् ।
२०४
एकोनचत्वारिंशत्तम पर्व । तावञ्च गरुडाधीशः परमं संपदं श्रितः । नत्वा केवलिनः पादौ शयकंजापितालिकः ॥२२८ ॥ ऊचे रघुकुलोद्योतं विलसन्मणिकुंडलं । स्निग्धां प्रसारयन् दृष्टिं प्रेमतर्पितमानसः ॥ २२९ ॥ प्रातिहार्य कृतं येन त्वया मत्सुतयोः परं । ततस्तुष्टोऽस्मि याचस्व वस्तु यत्तेऽभिरोचते ॥२३०॥ क्षणं चिंतागतः स्थित्वा जगाद रघुनंदनः । त्वया सुरप्रसन्नेन स्मर्तव्या वयमापदि ॥२३१ ॥ साधुसेवाप्रसादेन फलमेतदुपागतं । अंगीकर्तव्यमस्माभिर्भवद्वारविनिर्गतं ।। २३२ ॥ एवमस्त्विति तेनोक्त दध्मुः शंखान् दिवौकसः । भेर्यश्वमेघनिनदाः सानुवाद्यः समाहताः २३३ साधुपूर्वभवं श्रुत्वा संवेगं परमं श्रिताः । प्रावतजुर्जनाः केचिदन्येऽणुव्रतमाश्रिताः ॥२३४ ॥ देशकुलभूषणमुनी नु जगदच्यौँ । सर्वभवदुःखमलसंगमविमुक्तौ ॥
ग्रामपुरपर्वतमटंबपरिरम्यान् । बभ्रमतुरुत्तमगुणैरुपचितांगान् ॥ २३५ ॥ देशकुलभूषणमहामुनिभवं ये । वृत्तमतिपूतमिदमुत्कटसुभावाः ॥
श्रोतवचसोविषयतामुपनयंते । ते रविनिभा दुरितमाशु विसृजंति ॥ २३६ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते देशकुलभूषणोपाख्यानं नामैकोनचत्वारिंशत्तमं पर्व ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org