________________
पद्मपुराणम् ।
३७७
षट्पञ्चाशत्तम पर्व ।
अष्टाविमे गताः ख्याति प्रकारा गणनाकृताः । चतुणों भेदमंगानां कीर्त्यमानं विबोध्यताम् ३ पत्तिः प्रथमभेदोऽत्र तथा सेना प्रकीर्तिता । सेनामुखं ततो गुल्म वाहिनी पृतना चमूः ॥ ४ ॥ अष्टमोऽनीकनीसंज्ञस्तत्र भेदो बुधैः स्मृतः । यथा भवन्त्यमी भेदास्तथेदानीं वदामि ते ॥५॥ एको रथो गजश्चैकस्तथा पंच पदातयः । त्रयस्तुरंगमाः सैषा पत्तिरित्यभिधीयते ॥ ६ ॥ पत्तिस्त्रिगुणिता सेना तिस्रः सेनामुखं च ताः । सेनामुखानि च त्रीणि गुल्ममित्यनुकीर्त्यते ॥७॥ वाहिनी त्रीणि गुल्मानि पृतना वाहिनीत्रयं । चमूस्त्रिपृतना ज्ञेया चमूत्रयमनीकिनी ॥ ८॥ अनीकिन्यो दश प्रोक्ता प्राज्ञैरक्षोहिणीति सा । तत्रांगानां पृथक् संख्यां चतुर्णा कथयामि ते ९ अक्षोहिण्यां प्रकीयोनि रथानां सूर्यवर्चसाम् । एकविंशतिसंख्यानि सहस्राणि विचक्षणः १० अष्टौ शतानि सप्तत्या सहितान्यपराणि च । गजानां कथितं ज्ञेयं संख्यानं रथसंख्यया ॥११।। एकलक्षं सहस्राणि नव, पंचाशदन्वितम् । शतत्रयं च विज्ञेयमक्षोहिण्याः पदातयः ॥ १२ ॥ पंचषष्ठिसहस्राणि षट्शती च दशोत्तरा । अक्षोहिण्यामियं संख्या वाजिनां परिकीर्तिता ॥१३॥ एवं संख्यबलोपेतं विज्ञायापि दशाननम् । बलं कैष्किंधमभ्यार तं भयेन विवर्जितम् ॥ १४ ॥ तस्मिन्नासन्नता प्राप्ते पद्मनाभप्रभोले । जनानामित्यभूदाणी नानापक्षागतात्मनाम् ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org