SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। ३७८ षट्पञ्चाशत्तम पर्व। पश्यतां वरयानोडुगणेशः शास्त्रधीकरः । दशास्यचन्द्रमाश्छन्नः परस्त्रीच्छाबलाहकैः ॥ १६ ॥ अष्टादश सहस्राणि पत्नीनां यस्य सुत्विषाम् । सीतायाः पश्यतैकस्याः कृते तं शोकसंचितम् ।। रक्षसां वानराणां च कस्य नाम क्षयो भवेत् । एवं बभूव संदेहः सैन्यद्वितयवर्तिनां ॥ १८ ॥ बलेस्मिन्मारदेशीयो मारुतिर्नाम भीषणः । विस्फुरच्छौयतिग्मांशुः सूर्यतुल्योत्र शक्रजित् ॥१९॥ सागरोदारमत्युग्रं साक्षादितिबलोपमम् । साधनं रावणस्येति नराः केचिद्वभाषिरे ॥ २०॥ अंतरं विच्छशूरस्याशरस्य च न जातुचित् । न तज्ज्ञातमतिक्रान्तं किन्नरोधीरबोधनम् (2)॥२१॥ यद्वृत्तं दण्डकाख्यस्य वनस्य महतान्तरे । अत्यन्तदारुणं युद्धं लक्ष्मणस्य महात्मनः ॥ २२ ॥ चन्द्रोदरसुतं प्राप्य तुल्यं स्वांगेन केवलम् । मृत्योरातिथ्यमानीतो येनासौ खरदूषणः ॥ २३ ॥ अतिप्रकाटवीर्यस्य लक्ष्मीनिलयवक्षसः। भवतां तस्य न ज्ञातं किं वा बलमनुत्तमम् ॥ २४ ॥ एकेन वायुपुत्रेण निर्भत्स्य मयसंभवाम् । रामपत्नी समाश्वस्य पराथोशक्तवृत्तिना ॥ २५ ॥ रावणस्य महासैन्यं विजित्यात्यन्तदारुणम् । लंकापुरी परिध्वस्ता भग्नप्राकारतोरणा ।। २६ ॥ एवं विदिततत्वानां स्फुट वचसि निर्गतेः । जगाद प्रहसन् वाक्यं सुवक्त्रो गर्वनिर्भरः ॥२७॥ गोष्पदप्रमितं क्वैतदलं वानरलक्ष्मणम् । क्व चैतत्सागरोदारं सैन्यं त्रैकूटमुद्धतम् ।। २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003655
Book TitlePadmacharitam Part 02
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages446
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy